SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५९० श्रीधामिगमसूत्रे परिवेष्टितः कुजइव रमणीयः इहहि पद्मवरनेदिकाया वनखण्डस्य च द्वयोरप्येतयोर्वर्णनं पारदर्शितदिशा कर्तव्यम् । तथाहि-पावरवेदिकाऽर्धयोजनमुच्चैः पञ्चधनुश्शतानि विष्कंभेण-जगतीतुल्या परिक्षेपेण अस्या अयमेतद्रूपो वर्णावास:वज्रमया नेमाः रिष्टरत्नमयानि प्रतिष्ठानानि वैडूर्यमयाः फलकाः वज्रमया सन्धयः रोहिताक्षरत्नमय्यः सूच्यः नानामणिमयानि कलेवराणि-कलेवरसंघाताः नानामणिमयानि रूपाणि रूपसंघाताः अङ्करत्नमयाः पक्षाः पक्षवाहाः ज्योतीरत्नमयावंशा 'वंसकवेल्लुयाओ' रजतमय्यः पट्टिकाः जातरूपमय्योऽवधान्यः वज्रमयी--उपरिपुंछनी सर्वश्वेतं रजतमयमाच्छादनम् सा चैकैकेन किङ्किणीजालेन घण्टाजालेन मुक्ताजालेन सुवर्णजालेन यावन्मणिनालेन एकेन पद्मवरजालेन सर्वरत्नमयेन सर्वतः समन्तात्संपरिक्षिप्ता जालानि तपनीयलंबूमक्रानि मुवर्णमहत्तरकमण्डितानि मणिमयविविधशोभित समुदायानि ईपदन्योन्यासंपृक्तानि पूर्वापरदक्षिणोत्तरागतै वातै मन्दमेजितानि कम्पितानि शोभितानि स्पन्दितानि घट्टितानि "से जहानामए आलिंग जाव आसयंति' रुओं की माला से घण्टाजाल से, मुक्ताजाल से, सुवर्णजाल से, यावत् मणिजाल से एवं सर्व रत्नमय एक पद्मवर वेदिका से चारों ओर से वेष्टित है ये सव सुवर्ण आदि की मालाएँ एवं घंटा जाल वगैरह रक्त सुवर्ण के झमकों से युक्त हैं सुवर्ण के इनके डोरे हैं इनके ये समुदाय विविध प्रकार के हार ओर अर्धहार से शोभित है। ये इन के समुदाय आपस में एक दूसरे समुदाय से कुछ २ दूरी पर है । तथा पूर्व पश्चिम, दक्षिण और उत्तर से आगत मन्द मन्द वायु से ये सब मालाएं धीरे धीरे हलती रहती हैं कंपित होती रहती हैं । शोभित होती रहती है। स्पन्दित होती रहती हैं आपस में घटित होती रहती हैं और ऐसी प्रतीत होती दीवस्स णं अंतो जाव बहुसमरमणिज्जे भूमिभागे पण्णत्ते' गौतम दीपनी मरना अभिलार यावत् महु सभरभणीय छे. 'से जहाणामए आलिंग० जाव आस. यंति' ३ नी भागामाथी बटणाथी मुस्ता गायी, सुप यी यावत् મણિજાળથી તથા સર્વ રત્નમય એક પદ્વવર વેદિકાથી ચારે બાજુએ વીંટળાચેલ છે. આ સુવર્ણ વિગેરેની માળાઓ તથા ઘંટાજાળ વિગેરે લાલ સોનાના ઝૂમખાઓથી યુક્ત છે. સેનાના તેના દેરા છે. તે તમામ સમુદા અનેક પ્રકારના હારે અને અધહારેથી શોભાયમાન છે. તેના આ સમુદાયે પરસ્પર એક બીજા સમુદાયથી કંઈક કંઈક દૂર આવેલા છે. તથા પૂર્વ પશ્ચિમ, દક્ષિણ અને ઉત્તર દિશાએથી આવેલ મંદમંદ પવનથી તે તમામ માળાઓ ધીરે ધીરે હલતી રહે છે. કંપાયમાન થાય છે. સુમિત રહે છે. સ્પંદિત થાય
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy