SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका म.३ उ ३ रु.८८ सुस्थितसा गौतमद्री पनिरूपणम् ५८७ जोयगवाहल्लेगं सव्वा मणिमई अच्छा जाव पडिरूवा। तीसे गं मणिपेढियाए उवरि एत्थ णं देवसणिज्जे पन्नत्ते वण्णओ। से केणटेणं भंते! एवं वुच्चइ गोयमदीवे णं दीवे, गोयम दीवे णं दीवे तत्थ २ तहिं २ वहूइं उप्पलाई जाव गोयमप्पभाई से तेणट्रेणं गोयमा ! जाव णिच्चे । कहि णं भंते ! सुट्रियस्त लवणाहिवइस्स सुटिया णासं रायहाणी पन्नत्ता ? गोयमा! गोयमदीवस्त पञ्चस्थिमेणं तिरियमसंखेज्जे जाव अण्णम्मिलवणसमुद्दे वारस जोयणसहस्लाई ओगाहित्ता, एवं तहेव सव्वं णेयव्वं जाव सुत्थिए देवे ॥तू० ८८॥ छाया-कुत्र खलु भदन्त ! सुस्थितस्य लवणाधिपते गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः, गौतम ! जम्बूद्वीपे खलु द्वीपे मन्दरस्य पर्वतस्य पश्चिमेन लवणसमुद्र द्वादशयोजनसहस्राणि अवगाह्याऽत्र खलु सुस्थितस्य लवणाधिपते गौतमद्वीपो नाम द्वीपः प्रतिः, द्वादशयोजनसहस्राण्यायामविष्कम्भाभ्यां सप्तत्रिंशधोजनसहस्राणि नव च अष्टाचत्वारिंशानि योजनशतानि किञ्चिद्विशेपोनानि परिक्षेपेण, जम्बूद्वीपान्ते खलु अर्धे कोन नवतीनि योजनानि-चत्वारिशतं पञ्चनवतिभागान् योजनस्य उच्छ्रितो जलान्तात् लवणसमुद्रान्ते खलु द्वौ क्रोशौ उच्छ्रितौ जलान्तात् । स खल्वेकया च पद्मवरवेदिकया · एकेन वनपण्डेन सर्वतः समन्तात् तथैव वर्णको द्वयोरपि । गौतमद्वीपस्य खलु द्वीपस्यान्त र्यावद् बहुसमरमणीयो भूमिभागः प्रज्ञप्तः स यथा नामकः आलिङ्गपुष्करमितिवा यावदाभासते। तस्य खलु वहुसमरमणीयस्य भूमिभागस्य वहुमध्यदेशभागे अत्र खलु सुस्थितस्य लवणाधिपतेः एको महान् अतिक्रीडावासो नाम भौमेयविहारः प्रज्ञप्तः । सार्धानि द्वाषष्टि योजनानि ऊर्ध्वमुच्चैस्त्वेन एकत्रिंशतं योजनानि क्रोशं च विष्कम्भेण अनेकस्तम्भशतसन्निविष्टः भवनवर्णको भणितव्यः । अतिक्रीडावासस्य खलु भौमेयविहारस्यान्तर्वहुसमरमणीयो भूमिभागः प्रज्ञतो यावन्मणीनां फासः । तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खल्वेका मणिपीठिका प्रज्ञप्ता सा खलु मणि पीठिका द्वे योजने आयामविष्कम्भाभ्याम् योजनबाहल्येन सर्वमणिमयी अच्छा यावत्प्रतिरूपा । तस्याः खलु मणिपीठिकाया उपरि अत्र खल देवशयनीयम प्रज्ञप्तं वर्णकः। तत्केनार्थेन भदन्त ! एवमुच्यते गौतमद्वीपः खलु गौतमद्वीपः ? गौतमद्वीपे खड्ड द्वीपे तत्र तत्र देशे तत्र तत्र उत्पलानि यावद् गौतमप्रमाणि तत्तेनार्थेन गौतम !
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy