SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ २.३ सू.८७ अनुवेलंधरराशः आधासपर्वतनि० ५८३ कुङ्कुमाऽगुरु कपूर कस्तूरी चन्दनानि च । महासुगन्ध मित्युक्तं नामतो यक्षकर्दमम् ॥१॥ इति । ततः प्राचुर्येण यक्षकर्दमसंभवाच्चाऽसौ कर्दम इति कथ्यते पूर्वपदस्य (यक्षस्य) लोपे कृते सति सत्यभामेति वक्तव्ये भामेतिवत् । एवं क्रमेण कर्दमावासपर्वतस्य तदीय राजधान्या तन्नामादिकरणं च सर्वमपि निरवशेपं गोस्तूपा वासवत् । 'कइलासे वि एवं चेव णवरि दाहिणपच्चत्थिमेणं कइलासा वि रायहाणी तार चेव दिसाए' कैलासेऽपि एवमेव कैलासे कैलासप्रभाण्युत्पलानि कैलास नामा च तत्र देवो महद्धिको यावत्पल्योपमस्थितिमान् परिवसति ततः कैलास इति पर्वतस्य नाम भवति केवलं कैलासपर्वतस्य दक्षिणपश्चिमायां कैलासाऽऽस्या राजधानी सा निरवशेष विजयाराजधानीवत् । 'अरुणप्पभे वि उत्तरपच्चस्थिमेणं 'कुङ्कुमागुरुक' रकस्तूरी चन्दनानि च महासुगन्धमित्युक्तं नामतो यक्षकर्दमम् ॥१॥ यक्ष कर्दम में यहां पूर्व पद् यक्ष का लोप सत्यभामा पद में सत्य पद् के लोप की तरह हो गया है इसलिये यक्ष कर्दम न कहकर केवल कर्दम ऐसा कह दिया गया है 'विज्जुप्पभा रायहाणी' इसकी राजधानी का नाम विद्युत्प्रभा है गोस्तृपावास पर्वत की तरह ही यहाँ कर्दम की राजधानी का और इस के इस प्रकार के नाम होने का यह सब वर्णन जानना चाहिये 'कहलासे वि एवं चेव णवरिं दाहिणपञ्चत्थिमेणं, कइलासा वि रायहाणी एवं चेव दिसाए' कैलास के सम्बन्ध में भी ऐसा ही वर्णन जानना चाहिये परन्तु इसका आवास पर्वत नैऋत्य कोने में कहना चाहिये और इसकी राजधानी इसी दिशा में है ऐसा कहना चाहिये तात्पर्य इस कथन का ऐसा है हे भदन्त ! कैलास યક્ષ કદમ છે. બીજે આ પ્રમાણે કહ્યું છે. 'कुकुमागुरुकर्पूर करतूरि चन्दनानि च महासुगन्धमित्युक्तं, नोमतो यक्षकर्दमम् ॥१॥ યક્ષ કઈમમાં અહિં પૂર્વ પઢ જે યક્ષ છે તેને લેપ સત્યભામા પદમાં સત્યપદના લેપની જેમ થયેલ છે. તેથી યક્ષ કર્દમ એ પ્રમાણે ન કહેતાં કેવળ કઈમ એજ પ્રમાણે કહેલ છે. ગોતૂપાવાસ પર્વતની જેમજ અહીયા કઈમની રાજધાનીનું અને તેનું એ પ્રકારનું નામ થવાનું કારણ આ બધું વર્ણન सभल से'कईलासे वि एवं चेव णवरं दाहिणपच्चत्थिमेणं कइलासावि राय हाणी एवं चेव दिसाए' सासन सभा ५ मा प्रमाणेनु वन सभा પરંતુ તેને આવાસપર્વત નૈઋત્ય ખૂણામાં છે, તેમ કહેવું અને તેની રાજધાની એજ દિશામાં છે. તેમ સમજવું આ કથનનું તાત્પર્ય એવું છે કે–હે ભગવન
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy