SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.८६ वेलंधरनागराजस्वरूपनिरूपणम् ५५७ टीका--'कइ णं भंते वेलंधरा नागराया पन्नत्ता' कियन्तो भदन्त ! लवणसमुद्रस्य वेलाया धराः खलु नागराजाः नागानां नागकुमाराणां भवनपतेरवान्तरजातीनों राजानः प्रज्ञप्ताः ? भगवानाह-'गोयमा !' हे गौतम ! चित्तारि बेलधरा नागराया पन्नत्ता' चत्वारो नागराजाः प्रज्ञप्ता वेलन्धरा नामानः 'तं जहा' तधथा 'गोथूभे सिवए०' गोस्तूभः १, शिवकः २, शङ्खः ३, मनः शिलकश्च ४ । 'एएसि णं भंते चउण्हं वेलंधरणागरायाणं कइ आवासपव्यया पण्णत्ता' एतेषां चतुणां खलु भदन्त ! वेलंधरनामक नागराजानां कति संख्यका आवासपर्वताः प्रज्ञताः, भगवानाह-'गोयमा हे गौतम ! 'चत्तारि आवासपचया पन्नत्ता' चत्वार्या वासपर्वताः प्रत्येकैकस्यैकै कभावेन प्रज्ञप्ताः, 'तं जहा :गोथूभे-उदगभासे संखे दगसीमाए' गोस्तपः १ उदकभासः २ शंखः ३ दकसीमः ४ एते चत्वारः आवासपर्वताः सन्ति । 'कहि णं भंते गोथूभस्स वेलंधरनागरायस्स गोधूभे णामं 'कइ णं भंते ! वेलंधरा णागराया पण्णत्ता' इत्यादि। टीकार्थ-हे भदन्त वेलन्धर नागराज कितने कहे गये हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ! चत्तारि वेलंधरा णागराया पण्णत्ता' हे गौतम ! वेलन्धर-लवणसमुद्र की वेला को धारण करने वाले नागराज चार कहे गये हैं। 'तं जहा' जिनके नाम इस प्रकार से हैं 'गो)भे 'सिवए, संखे, मणोसिलए' गोस्तूभ, शिवक शंख और मनः शिलक 'एतेंसि णं भंते ! चउण्हं वेलंधरणागरायाणं कइ आवासपव्वया पन्नत्ता' हे भदन्त ! इन चार वेलंधर नागराजों के कितने आवोस पर्वत कहे गये हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा.! चत्तारि आवास पन्चया पन्नत्ता' हे गौतम ! चार आवास पर्वत कहे गये हैं। 'तं जहां 'कइ णं भंते ! वेलंधरा णागराया पण्णत्ता त्यात ટીકાથ– હે ભગવદ્ વેલંધર નાગરાજ કેટલા કહ્યા છે? આ પ્રશ્નના उत्तरमा प्रभुश्री ४ छ -'गोयमा'! चत्तारि वेलंधर। णागराया पण्णत्ता' ગૌતમવેલંધર–લવણસમુદ્રની વેલાને ધારણ કરવાવાળા નાગરાજ ચાર કહેલા छ. 'तं जहा' मना नाभी गा रे छे. 'गोथूभे, सिवए, संखे, मणोसिलए' आस्तूम, शिव शम, मने मन:शिक्षा 'एतेसिणं भंते ! चउण्हं वेलंधरणा गरायाणं कइ आवासपव्वया पण्णत्ता' लगवन् व्ये या२ वध२ नामाना डेटा मावास तो ४९सा छ ? उत्तरमा प्रसुश्री ४९ छ -'गोयमा ! 'चत्तारि आवासपव्वया पण्णत्ता' गौतम ! यार मावास तो ४डदा छे.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy