SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ - जीवाभिगमसूत्र ५५० दसजोयणसहस्सा लवणसिहा चक्कवालतोरंदा-1 सोलससहस्स उच्चा सहस्समेगं च ओगाढा-१२॥ देसूण मद्धजोयण लवणसिहोवरि दुगं दुवे कालो। अइरेगं अइरेगं परिवडूई हायएवावि-॥३॥ छाया-पश्चनवति सहस्राणि गोतीर्थस्तूभयतोऽपि लवणसमुद्रस्य । . योजनशतानि सप्ततूदक परिवृद्धिरपि उभयोरपि ।। दशयोजनसहस्राणि लवणशिखा चक्रवालतोरुंदा । पोडशसहस्राण्युच्चाः सहस्रमेकं चाऽवगाढाः॥ देशोनमर्धयोजनं लवणशिखोपरिद्विवारं द्वयोः कालयोः । अतिरेक मतिरेकं परिवर्धते हीयतेवाऽपि ॥ सम्प्रति-वेलन्धरवक्तव्यतामाह-'लवणस्स णं भंते ! समुहस्स कइनाग साहस्सीओ अभितरियं वेलं धारेंति-कइनाग साहस्सीओ वाहिरियं वेलं धारंतिकइनाग साहस्सीओ अग्गोदयं धारेंति-?' हे भदन्त-! लवणनाम्नः समुद्रस्य कियन्ति नागसहस्राणि नागकुमाराणां भवनपति निकायान्तर्वतिनां सहस्राणि- . दस जोयणसहस्सा लवणसिहा चक्कवोलतो रूंदा । सोलस सहस्स उच्चा सहस्स मेगं च ओगाढा ॥२। ' देसूणमद्धजोयण लवणसिहोवरि दुर्ग दुवे कालो। अइरेगं २ परिवइ हायए वावि ॥३॥ वेलन्धर वक्तव्यता-'लवणस्स णं भंते ! समुद्दस्त कति णाग साहस्सीओ अभितरियं वेलं धारंति' हे भदन्त ? लवणसमुद्र की आभ्यन्तरिक वेलाको-जम्बूद्वीप के साम्हने की वेला को शिखर के ऊपर के जल को और शिखा को-जो कि अग्रभाग में गिरती है कितने हजार नागकुमार देव धारण करते हैं ? 'कइ नाग साहस्सीओ याहि दस जोयणसहस्सा' लवणसिहा चक्कवालतो रुंदा । सोलससहस्स उच्चो सहस्समेगं च ओगाढा ॥ २ ॥ देसृणमद्धजोयण लवणसिहोवरि दुगं दुवे कालो । अइरेगं अइरेगं परिवड्ढइ हायए वा वि ॥ ३ ॥ वसन्ध२ पत्तव्यता. 'लवणम्स णं भंते ! समुदस्स कइ णागसाहस्सीओ अभितरिय वेलं ધતિ હે ભગવન લવણ સમુદ્રની આભ્યન્તરિક વેલાને અર્થાત્ જંબૂદ્વીપની સામેની વેલાને શિખરની ઉપરના જલને અને શિખાને કે જે અગ્રભાગમાં पडे छ. टेटमा १२ नागभार है। था२ ४३ छ. ? 'कइ नागसाहस्सीओ बाहिरियं वेलं धारंति, कइ नागसाहस्सीओ अग्गोदयं धारेति' हेदा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy