SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ८५ लंवणशिखाया: निरूपणम् ५४७ सहस्राणि बाह्यां वेलां धरन्ति, पष्टिांगसहस्राणि अग्रोइयं (5) धरन्ति, एवमेव सपूर्वापरेण-एका नागशतसाहस्री चतुः सप्ततिसहस्राणि भवन्ती त्याख्यातम् ।८५। .. टीका-'लवणसिहाणं भंते ! केवइयं चक्कावालविक्खंभेणं, केवइयं अइरेगं --२ वडइवा-हायइवा ? हे भदन्त ! लवणसिखाना खल कियता-कियत्संख्यावता चक्रवालविष्कम्भेण, तथा-क्रियन्तमतिरेक-२ यावद् वर्धते वा हीयते वा इति प्रश्न:-? भगवानाह-'गोयमा-!' गौतम-'दसगोयण सहस्साई चक्कवालविक्खंभेणं देसूर्ण अद्धजोयणं अतिरेगं पडड वा-हायइ वा दश योजनसहस्राणि चक्रवालविष्कम्भेण देशतः जन गव्युतप्रमाण मर्धयोजनमतिरेक मतिरेकमधिकं जानीहि वर्धते-हीयतेवा। अयम्भावः-लवणसमुद्रे जंबूद्वीपाद्घातकीखण्डाच्च प्रत्येकं पञ्चनवति २ योजनसहस्राणि गोतीर्थः गोतीर्थनामस्तडागादाविव प्रवेश लवणशिखा वक्तव्यता'लवणसिहाणं भंते ! केवड्यं' इत्यादि । हे भदन्त ! लवणसमुद्र की शिखा चकवाल विष्कम्भ की अपेक्षा .कितनी चौडी है और 'केवइयं अइरेगं २ बड्डा वा हायइवा' कितनी वह वढती हैं और कितनी वह घटती है उत्तर में प्रभु कहते हैं 'गोयमा! लवणसीहाएणं दस जोयण सहस्साई चकवाल विक्खंभेणं देसूर्ण अद्ध जोयणं अइरेग वडइवा, हायइवा' हे गौतम ! लवणसमुद्र की शिखा चक्रवाल विष्कम्भ की अपेक्षा १० हजार योजन की चौडी है तथा कुछ कम आधे योजन तक वह बढती है और घटती है इसका तात्पर्य ऐसा है जम्बूद्वीप और धातकी खण्ड दीप से लेकर लवणसमुद्र में पंचानवे हजार पंचानवे हजार योजन तक गो तीर्थ है तडाग आदि कों में घुसने के लिये जो प्रवेश मार्ग रूप नीचे का भू प्रदेश होता है 'लवणसिहाणं भते केवइयं त्याहि ટીકાથ– હે ભગવન લવણું સમુદ્રની શિખા ચકવાલ વિષ્ક્રભની અપેક્ષાએ डेटशी पहाणी छ ? भने, 'केवइयं अइरेगं अइरेगं वड्ढइ हायइवा' ते als छ भने मी घट छ १ २॥ प्रश्न उत्तरमा प्रभुश्री ४ छ 'गोयमा लवणसीहाएणं दस जोयणसहस्साई चक्कवालविक्खंभेणं देसूर्ण अद्धजोयणं अइरेगं वडढइवा हायइवा' गौतम! सवारी समुद्रनी शिम Azale Caexमनी અપેક્ષાએ ૧૦ દસ હજાર જન જેટલી પહેલી છે. તથા કંઈક ઓછી અર્ધા “જન સુધી તે વધે છે. અને ઘટે છે. આ કથનનું તાત્પર્ય એવું છે કે જબૂદ્વીપ અને ધાતકીખંડ દ્વીપથી લઈને લવણ સમુદ્રમાં પંચાણું હજાર પંચાણું હજાર જન સુધી ગાતીર્થ છે. તલાવ વિગેરેની અંદર જવા માટે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy