SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ मैवयोतिका टीका प्र.३ उ.३ सू. ८१ लवणसमुद्रवर्णनम् मुस्थितो नामाऽत्र देवो लवणाधिपतिः यश्च महधिक पल्योपमायु महावलः स खलु तत्र स्थाने सामानिकादीनां यावत् लवणसमुद्रस्य सुस्थिता राजधान्या बहूनां वानव्यन्तरादीनां चाधिपत्यं कुर्वन् विहरति तत्तेनाऽर्थेन गौतम ! लवण समुद्रः एवमुच्यते । अथोत्तरं च गौतम ! लवणसमुद्रः शाश्वतो नाम यन्न कदापि नासीत् यन्न कदापि न भवति यन्न कदापि न भविष्यति, अभूत्-भवतिभविष्यति च ध्रुवो यावन्नित्यः ॥०॥८॥ ॥ अथ लवणसमुद्रे चन्द्रादीनां परिसंख्यामारभते ॥ - मूलम्-लवणेणं भंते ! समुद्दे कति चंदा पभासिसु वा पभासिंति वा पभासिस्संति वा एवं पंचाह वि पुच्छा? गोयमा! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा ३ चत्तारि सूरिया तर्विसु वा ३ बारसुत्तरं नक्खत्तसयं जोगं जोएंसुं वा ३ तिणि बावण्णा महग्गहसया चारं चरिंसु वा ३ दुण्णिसयसहस्सा में रहता है इसकी आयु एक -पल्योपम की है यह बहुत बलशाली है यह वहाँ रहता हुआ सामानिक आदि देवों का यावत् लवणसमुद्र का सुस्थित राजधानी का और अनेक वानव्यन्तर आदि देवों का आधिपत्य करता हुआ अपने समय को सुख पूर्वक व्यतीत करता है इस कारण हे गौतम ! इस समुद्र का नाम लवणसमुद्र ऐसा कहा गया है अथवा हे गौतम ! 'लवणसमुद्र' यह नाम शाश्वत है क्योंकि यह पहिले कभी नहीं था ऐसा नहीं है वर्तमान में नहीं हैं ऐसा भी नहीं है तथा आगे भी इस का अस्तित्व नहीं रहेगा ऐसा भी नहीं है अतः यह पहिले था वर्तमान में है और आगे भी रहेगा अतः यह ध्रुव यावत् नित्य है इस लिये यह अनिमित्तिक है ।।सू० ८१॥ વિશેષણવાળા છે, અને આ લવણસમુદ્રમાં રહે છે, તેમનું આયુષ્ય એક લ્યાયમનું છે. એ ઘણું જ બળવાન છે. એ ત્યાં રહેતા થકા પિતાને સમય , સુખપૂર્વક વીતાવે છે. તે કારણથી હે ગૌતમ ! આ સમુદ્રનું નામ લવણસમુદ્ર આ પ્રમાણે કહેલ છે, અથવા હે ગૌતમ ! લવણસમુદ્ર શાશ્વત છે. કેમક-એપહેલાં ન હતું તેમ નથી. વર્તમાનમાં નથી તેમ પણ નથી, તથા આગળ પણ તેનું વિદ્યમાનપણું રહેશે નહીં તેમ નથી. તેથી એ પહેલાં હતું તમાનમાં છે અને ભવિષ્યમાં પણ રહેશે. તેથી જ તે ધ્રુવ યાવત્ નિત્ય છે, * તેથી તે અનિર્મિત્તિક છે. એ સૂત્ર ૮૧ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy