SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ therefer टीका प्र. ३ उं. ३ सूं. ८१ वर्णसमुद्रवर्णनम् ५०९ एवमुच्यते विजयद्वारं ? गौतम ! विजयनामा देवो महर्द्धिको यावत्पल्योपमस्थि तिकः परिवसति - वसन् चतुर्णां सामानिक सहस्राणां याव दात्मरक्षका देवसहस्राणां यावद् दिव्यान् भोगान् भुञ्जन् विहरति तत्तेनार्थेक एव सुच्यते गौतम ! विजय द्वारं यावन्नित्यमित्यन्तम् । 'रायहाणी पुरत्थिमेणं अण्णंमि लवणसमुद्दे' कुत्र खल्ल भदन्त ! विजय देवस्य विजया राजधानी ? गौतम ! विजयद्वारस्य पूर्वस्यां तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतित्रज्याऽन्यस्मिल्लवणसमुद्रे द्वादशयोजन सहस्राण्यवगाह्यत्रान्तरे विजयस्य विजयाराजधान्यास्ते द्वादशयोजनसहस्राण्यायाम नामका देव रहता है यावत् इसकी एक पल्य की स्थिति है। वहां रहता हुआ यह विजयदेव चार हजार सामानिक देवों का यावत् १६ हजार आत्मरक्षक देवों का आधिपत्य करता हुआ दिव्य भोगों को भोगता रहता है और अपना समय आनन्द से व्यतीत करता है इसी कारण हे गौतम! इस द्वार का नाम विजयद्वार ऐसा कहा गया है और यावत् यह नित्य बतलाया गया है । 'रायहाणी पुरत्थिमेणं अमि लवणसमुद्दे' हे भदन्त ! विजयदेव की विजया नामकी राजधानी कहाँ पर है ? उत्तर में प्रभु कहते हैं - 'गोयमा ! बिजयस्स पुरत्थिमतिरियमसंखेज्जं अण्णंमि लवणे वारस्स जंबूदीवसरिता वत्तव्या जाव समं वैजयंतंपि अप्पाणिज्जेणं लवणस्स दाहिणेणं रायहाणी' हे गौतम ! विजयद्वार की पूर्व दिशा में तिरछे असंख्यात द्वीप समुद्रों को पार करके आगत अन्य लवण समुद्र में १२ हजार योजन आगे जाने पर यह विजय राजधानी है इस राजधानी का वर्णन जम्बूद्वीप - નામના દેવ નિવાસ કરે છે. યાવત્ તેની એક પલ્યની સ્થિતિ છે. ત્યાં રહીને વિજયદેવ ચાર હજાર સામાનિક દેવાનુ... યાવત્ ૧૬ સાળ હજાર આત્મરક્ષક દેવાનું અધિપતિપણું કરતા થકા દિવ્યભેગાને ભાગવતા રહે છે. અને પોતાના સમય આનંદપૂર્ણાંક વીતાવે છે. એ જ કારણથી હું ગૌતમ ! આ દ્વારનુ નામ વિજયદ્વાર એ પ્રમાણે રહેલ છે, અને યાવત્ એ નિત્ય કહેવામાં આવેલ છે. 'रायहाणी पुरत्थिमेणं अण्णंमि लवण समुद्दे' डे लगवन् ! विन्न्यदेवनी विन्न्या નામની રાજધાની કયાં આવેલી છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે है- 'गोयमा ! विजयस्स पुरस्थिमतिरियमसंखेज्जं अण्णंमि लवणे बाग्स्स जंबू दीव. सरिसा वक्तव्या जाव समं वैजयंतंपि अप्पाणिज्जेणं लवणस्स दाहिणेणं रायहाणी' હે ગૌતમ ! વિજયદ્વારની પૂર્દિશામાં તિરછા અસ`ખ્યાતદ્વીપ સમુદ્રોને એળગીને ત્યાં આવેલ અન્ય લવણુસમુદ્રમાં ૧૨ માર હજાર ચાજન આગળ જવાથી આ વિજયદેવની વિજયા નામની રાજધાની આવે છે, આ રાજધાનીનું
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy