SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ ३.३ सू. ८१ लवणसमुद्रवर्णनम् ५०५ 'गोयमा !" हे गौतम ! 'समचकवालसंठिए नो विसमचकवालसंठिए' समचक्रपालसंस्थितः सर्वत्र द्विलक्षयोजनप्रमाणतया चक्रवालस्य भावात्, नो विषमपक्रवालसंस्थित इति । सम्प्रति चक्रवालविष्कम्भादि परिमाण मेव पृच्छति'लवणेणं भंते ! समुहे केवइयं चक्यालविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते' हे भदन्त ! लवणः समुद्रः खलु कियान् चक्रवालविष्कम्भेण कियान् परिक्षेपेण प्रज्ञप्तः ? भगवानाह-गोयमा-लवणेणं समुद्दे दो जोयण सयसहस्साई चक्कवाल विक्खंभेणे' हे गौतम ! द्वे योजन शतसहस्रे (२०००००) खलु चक्रवाल विष्कम्भेण लवणः समुद्रः प्रख्यातो भुवि, जम्बूद्वीप विष्कम्भादेतद्विष्कम्भस्य द्विगुगत्वात् । 'पन्नरस जोयणसयसहस्साई एगासीइ राहस्साई सयोगोण चत्तालीसे किंचि विसेसाहिए लवणोदधि णो चकवालपरिक्खेवेणं' पञ्चदश योजनशतसहत्राणि एकाशीतिः सहस्राणि शतम् एकोनचत्वारिंशं च किश्चिद्विशेषाधिक लवणोसंठिए नो विसमचवालसंठिए' हे गौतम ! लवणसमुद्र का संस्थान सम है विषम नहीं है । अर्थात् लवण समुद्र समचक्रवाल संस्थान वाला है विषम चमवाल संस्थान वाला नहीं है। 'लवणे णं भंते !' ‘समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ते' हे भदन्त ! लवणसमुद्र चक्रवाल की चौडाई की अपेक्षा कितना वडा हे अर्थात् लवण समुद्र के चक्रगल की चौडाई कितनी है और परिधि कितनी है उत्तर में प्रभु कहते हैं 'गोयमा ! लवणेणं समुद्दे दो जोयणसयसहस्साई चक्कवालविश्वभेणं' हे गौतम ! लवणसमुद्र चक्रवाल की अपेक्षा दो लाख योजन का चौडा है और 'पन्नरसजोयण सयसहस्साइं एगोसीइ सहस्साई सयमेगोण चत्तालीसे किंचि विसेसाहिए परिक्खेवेणं' १५ लाख ८१ हजार एक सौ ३९ योजन से कुछ 'गोयमा ! समचकवालसठिए नो विसमचक्वालसंठिए' 3 गौतम ! पशुसमुद्रनु સસ્થાન સમ છે વિષમ નથી અર્થાત્ લવણસમુદ્ર સમચકવાલ સંસ્થાનવાળો છે. (१षम या संस्थानवाणी नथी. 'लवणेणं भंते समुद्दे केवतियं चक्कवालविक्खंभेणं केवतिय परिक्खेवेणं पण्णत्ते , सगवन् सपशुसंमुद्र पास पानी અપેક્ષાથી કેટલે મટે છે ? અર્થાત્ લવણસમુદ્રના ચક્રવાલની પહોળાઈ કેટલી છે ? અને તેની પરિધિ કેટલી છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोयमा ! लवणेणं समुहे दो जोयणसयसहस्साई चकवालविखंभेणं हे गौतम! લિવણસમુદ્ર ચક્રવાળની અપેક્ષાથી બે લાખ જન જેટલે પહોળો છે અને पन्नरस जोयणसयसहस्साई एगासीइ सहस्साई सयमेगोणचत्तालीसे किंचिविसेपाहिए परिक्खेवेणं' १५ ५४२- साप ८१ मेशी २ ४से 36 माण बी०६४
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy