SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ य ,} ५०० जीवाभिगमसूत्रे # काले प्रभासिष्येते । एवं 'दो सूरिया तविंसु वा तवंति वा तविस्संति वा' द्वौ सूर्यातपतां वा तपतो वा तपिप्यतो वा ऽतीतवर्तमानाऽऽगामिन्यपि कालत्रये । एवम् -' छप्पनं नक्खत्ता जोगं जोएंगु वा जोयंति वा जोएस्संति वा पट्पश्चानक्षत्राणि योगमयुञ्जन् वा युञ्जन्ति वा योक्ष्यन्ति वा । 'छावत्तरं गहसयं चारं चरिं वा चरिति वा चरिस्सति वा पद्मतं ब्रहशतं चारं - गतागतमचरंद्चरति वा चरिष्यति वा । ' एगं च सयसहस्तं तेत्तीस खलु भवे सहस्ताई' एकं च शतसहस्रं त्रयत्रिंशत्खलु भवेयुः - भक्तृिणि सहस्राणि 'णव य सया पन्नासा तरागण कोडाकोडीणं सोभिसु वा सोमंति वा सोभिस्संति चा' नव च शतानि पञ्चाशदधिकानि तारागण कोटिकोटीनाम्-अशोभन्त वा शोभन्ते वा शोभिष्यन्ते व्रा । अयं विशेष:- पपञ्चाशन्नक्षत्राणि परिवारा द्वयोः शशिनोः एकैकस्य शशिनः परिवारेऽष्टाविंशतिर्नक्षत्राणां भावात् जम्बूद्वीपे द्वयोः शशिनो प्रतिपादनात् द्वाभ्याम् अष्टाविंशतेः (२८) संख्याया गुणने पट्टपञ्चाशत् (५६) संख्या सिध्यति, एवम् - पट्सप्ततम् पट्सप्तत्यधिकं ग्रहशतं द्वयोः शशिनोः (१७६) अस्ति एकैकं शशिनं प्रति अष्टाशीतेः (८८) ग्रहाणां भावाद, ८८. रांख्याया द्वाभ्यां गुणने (१७६) संख्या सिध्यति, तथा एकैकस्य शशिनः परिवारे तारागण परिमाणं पट्'दो सूरिया तविसुवा, तयंतिवा, तनिस्संतिवा' इस जम्बूद्वीप नामके द्वीप में दो सूर्य तपे हैं अब भी दो सूर्य तपते हैं और आगे भी दो ही सूर्य तपे गे 'छप्पन्नं नक्खत्ता जोग जोरना जोगंतिवा जोएस्संतिवा' छप्पन नक्षत्रों ने योग किया है अवनी ५६ नक्षत्र योग करते है और आगे भी ५६ ही नक्षत्र योग करते रहेंगे 'छावत्तरे गहसतं चारं चरिंसुवा, चरिंतिचा चरिस्संतिवा' १७६ ग्रहों ने यहां चाल चली है अब भी १७६ ग्रह चाल चलते हैं और भविष्यकाल में भी इतने ही ग्रह चाल चलेगें । 'एगं च सतसहस्वं तेत्तीस ख भवे सहस्साई नवय संया पन्नासा तारागण कोडाकोडीगं' सोभितुवा, सोर्भतिवा तथे छे. मने मे सूर्य तंयशे. 'छापणं नक्खत्ता जोगं जोएंसुवा जोतिबा जोएस्संतित्रा” छप्पन नक्षत्र योग ये है. वर्तमानभां पशु छय्यन नक्षत्र योग ४२ छे.' मने लविष्यभां यशु यह छप्पन नक्षत्रो योग ४२, 'छवत्तरे गहसतं चारं- चरिंसुवा,' चरिंतिवा चरिस्संतिर्वा ।' १७६ मेसो छोतेर डोमे અહીંયાં ચાલ ચાલી છે. વમાનમાં પણ ૧૭૬ એકસા છેતેર ગ્રંહા ચાલ याले 'छे. 'अने लविष्यंभां पशु भेटला हे। थोस यासशे. 'एगंच सत तेत्तीस ' खलु भवे सहस्साई नव य सया पन्नासा तारांगण कोडिकोडीनंसोमंतिवा,' सोसिस्संतिवा' येऊ: साथ तेत्रीस इन्नर नक्सो प्रयास',
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy