SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४५२ जीवाभिगमसूत्रे उपरि रमणीयो देशभागः तत्रैकं भवनम् त्रीणि द्वाराणि तत्र तत्र कनकस्तू पिकानां मालापर्यंतं वर्णनम् भवनस्यान्तर्वहुसमरमणीयो भूभिभागः तस्य मणिस्पर्शपर्यन्तं वर्णनम् अत्र मणिपीठिका तदुपरि देवशयनीयवर्णनम् 'सन्वेसिं सरिसको दह, सरिसनामाय देवा' तत्तद्द्द्द्वानां सदृशाः समानाः ह्रदाः हद सदृशा ह्रदसदृशनामानथदेवाः तत्पदमन्ये नाष्टशतेन तद्वच्चच्चत्रमात्रेग पद्मानां सर्वतः संपरिक्षिप्तम् परि - चार पद्मानामयमेतावद्रूपो वर्णावासः वज्रमयाणि मूलानि यावत् पुष्कर स्विका अच्छायावत्प्रतिरूपाः । तासामुपरि बहुसमरमणीया भूमिभागाः यावन्मणिस्पर्शः तत्पद्मस्याऽपरोत्तरस्याम् ० अत्रोत्तरकुरुद्रदकुमारस्य देव चतुर्णां सामानिकसहस्राणां चत्वारि पद्मसहस्राणि चतसृणा मग्रमंहिषीणां तावत्प्रमाणानि पद्मनि सप्तानी काधिपतीनां तावत्संख्यकानि पद्मानि तदन्यैः पद्मपरिक्षेपेण परिवेष्टितम् आभ्यन्तरपद्म है इसकी कर्णिका के ऊपर रमणीय भूमिभाग है यहां एक भवन है इसके तीन द्वार हैं यहां कमक स्तूपिका- सुवर्ण शिखरों को 'माला पर्यन्त वर्णन कर लेना चाहिये भवन के भीतर का भूमिभाग बहुसम रमणीय है इसके वर्णन में भणियों के स्पर्शान्ति तक का पांठ ग्रहीत हुआ है यहां एक मणिपीठिका है इसके उपर देवशयनीय है। देवशयनीय का वर्णन पूर्व में जैसा किया गया है वैसा ही है 'सव्वेसिं afrent दरिनामा व देवा' इसका जो नाम उत्तरकुरु हूद है एवं उत्तरकुरु हूद नाम का अत्यंत समऋद्धिवान नागेन्द्रकुमार यहां रहता है इस कारण हुआ है यह बहुत बडी परिवार आदि ऋद्धि बाला है एक पल्योपम की इसकी स्थिति है यह चार हजार सामानिक देवों का चार अग्रमहिषियों का जैसा कि नीलवन्त हृदकुमार રીતે વવાયેલા આ હદની મધ્યભાગમાં એક પદ્મ છે. તેની કર્ણિકાની ઉપર રમણીય ભૂમિભાગ છે. ત્યાં એક ભવન છે. તેના ત્રણ દરવાજા છે. અહીંયા કનક સ્કૂપિકા—સુવર્ણશિખરાનુ માળા સુધીનુ વર્ણન કરી લેવુ જોઇએ ભવનની અંદરના ભૂમિ ભાગ બહુ રમણીય છે. તેના વનમાં મણિચાના સ્પર્શી સુધીના પાઠ ગ્રહણ થયેલ છે. ત્યાં એક મણિપીઠિકા છે. તેની ઉપર દેવશયનીય—શય્યા વિશેષ છે. એ દેવશયનીયનુ વર્ણન પહેલાં જેમ કહેવામાં गावेस छे, प्रभा छे 'सव्वेसिं सरिसको दह सरिसनामाय' मे ं नाभ ઉત્તર કુરૂ હદ છે એ પ્રમાણેના નામવાળા ઉત્તરકુરૂ હદ નામના નાગેન્દ્રકુમાર ઘણી માટી પરિવાર વિગેરે ઋદ્ધિવાળા છે. તેની સ્થિતિ એક પચેપમની છે, તે ચાર હજાર સામાનિક દેવાનુ ચાર અગ્રમહિષિયા વિગેરેનું જે પ્રમાણે નીલવંત હૈદકુમારના વર્ણનમાં કહેવામાં આવેલ છે, તે કથન પ્રમાણે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy