SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ जोवामिगमसूत्र कुरुषु 'नीलवंतद्दणामं दहे पन्नत्ते' नीलबद्हदो नाम इदः प्रथितः प्रश्नः ? भगवानाह-'गोयमा' गौतम ? 'जमगपचयाणं' यमफनामपर्वतयोः 'दाहिणेणं' दक्षिणेन चरमान्तादक्षिणाभिमुखम् 'अढचोत्तीसे जोयणसते चत्तारि सत्तभागा' अष्टौ चतुस्विंशानि चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च सप्तभागान् - 'जोयणस्स अवाहाए' योजनस्याऽवाधयाऽपान्तराले मुक्त्वाऽत्रान्तराले 'सीताए महाणईए' शीताया महानद्याः बहुमज्झदेसभाए' बहुमध्यदेशभागे, 'एत्थ णं उत्तरकुराए कुराए' अत्र खल्त्तरकुरुषु कुरुपु 'नीलवनदहे णाम दहे' पण्णत्ते नोलवंत ह्रदो नाम ह्रदः प्रज्ञप्तः कथितः स च हृदः किं विशिष्ट स्तत्राह 'उत्तरदक्षिणायए' उत्तरदक्षिणायतः उत्तरदक्षिणाभ्यामवयवाभ्यां दीर्घः 'पाईण पडीणविच्छिन्ने' प्राचीनप्रतीचीनविस्तीर्णः पूर्वपश्चिमावयवाभ्यां विस्तीर्णः पृथुलः 'एग जोयणसहस्सं आमिणं' एकं योनसहरमायामेन दैयेण 'पंच जोयणसयाई विक्खंभेणं' पञ्चयोजनशतानि विष्कम्भेण विस्तारेण 'दसजोय. णाई. उन्हेणं दशयोजनान्युद्वेधेन-अन्तरमवगाहनेन, अच्छे सण्हे श्ययामए कूले' अच्छ: स्फटिकवनिमल प्रदेशः श्लक्षणः चिक्कण पुद्गल निर्मापित वहिर्भागः भदन्त ! उत्तरकुरुक्षेत्र में नीलवंत नामका ह्रद कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं-हे गौतम ! दोनों यमक पर्वतों की दक्षिण दिशा से 'अट्ट चौतीसे जोयणसये चत्तारि सत्तभागे' ८३४३ योजन दूर सीता महानदी के बहुमध्य देश में उत्तरकुरु का नीलवन्त नामका ह्रद कहा या है 'उत्तरदक्षिणायए पाइणपडीणविच्छिण्णे' यह उत्तर दक्षिण तक लम्बा है और पूर्व-पश्चिम तक चौडा है 'एक्कं जोयणसहस्सं आयामेणं पंचजोयणसयाई विक्खंभेगं दलजोयणाई उन्वहेणं अच्छे सण्हे रययामए कूले' यह एक हजार योजन का लम्बा और पांच सौ योजन का चौडा है एवं १० योजन का गहरा है आकाश और स्फटिक मणि के जैसा निर्मल है चिकना है इसके किनारे चांदी के बने કુરૂક્ષેત્રમાં નીલવંત નામનું હદ કયાં આગળ આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં 'પ્રભુશ્રી કહે છે કે-હે ગૌતમ ! અને ચમક પર્વની દક્ષિણ દિશાથી જ चोत्तीसे जोयणसए चत्तारिसत्तभागे' ८३४-३ २४से यात्रीस सातिया यार જન દર સીતા નામની મહા નદી બહુમધ્ય દેશભાગમાં ઉત્તરકુરૂનું નીલ त नाम ४डसा 'छ. 'उत्तर दक्षिणायए पाईण पडीणविच्छिन्ने मे उत्तर दक्षिण सुधा सामु छ. मने पूर्व पश्चिम सुधी पाडा . 'एक्के जोयणसहस्सं आयामिणं पंच जोयणसयाई विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे रययामएकूले यो मे हुन२ योगननु सांभु मन पांयसेयानन પહેલું છે. અને ૧૦ દસ જન ઊંડુ છે. આકાશ અને સફટિક મણિના જેવું
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy