SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ प्रतिका टीका प्र.३ उ. ३ स्. ७४ यमकपर्वतनामादिकनिरूपणम् ४१७ car प्रत्येकं २ तत्र 'चउन्हें सामाणियसाहस्सीणं जावजमगाणपव्ययाणं' - चतुर्णां सामाजिक सहस्राणां चतसृणां तदग्रमहिषीणां सपरिवाराणां तिसृणां आभ्यन्तर मध्यमबाह्यरूपाणां यथाक्रममष्टादश द्वादशदेवसहस्रसंख्यकानां पर्षदां सप्तानीarriadataraपतीनां षोडशात्मरक्षक देवसहस्राणां यमकयोः पर्वतयोः - स्वस्वयमकस्यः पर्वतस्य 'जमगाणराय हाणीण' यमकयोः राजधान्योः स्व स्वयमकाभिधान राजधान्याः अण्णेसिं च वहूणं वाणमंतराणं देवाणं देवीणय' अन्येषां च बहूनां वानव्यन्तरदेवानां देवीनां च 'आहेवच्चं जाव करेमाणा पालेमाणा विहरंति' आधिपत्यं - स्वामित्वं भर्तृत्वं पौरपत्य माज्ञेश्वर सेनापत्यं कुर्वन्तौ पालयन्तौ विहरतः । ततो यमका यमकवर्णोत्पलादियोगात् यमकाभिधदेवस्वामिकत्वाच्च तौ यमकपर्वतौ कथ्येते एतदेवाऽऽह - ' से तेणद्वेगं गोयमा एवं० 'जमगपव्वया २' शाली हैं । एक पल्योपम की इनकी स्थिति है 'ते तत्थ पत्तेयं २' ये प्रत्येक यमकदेव चार हजार सामानिक देवों के परिवार सहित चार अग्रमहिषियों के, आभ्यन्तर एवं बाह्य सभा के क्रमशः १८ हजार और १२ हजार देवों के, अपने २ पर्वतों के एवं अपनी-अपनी यमका नामकी राजधानियों के तथा 'अण्णेसि च बहूणं वाणमंतराणं देवाणं देवीण य' और अनेक वानव्यन्तर देवों के एवं देवियों के 'आहेवच्चं जाच करे माणा पालेमाणा विहरंति' आधिपत्य को, स्वामित्व को तथा भर्तृत्व, आदि को करते हुए एवं उनकी परिपालना करते हुए आनन्द से रहते हैं। इसलिये यमक के जैसे आकार से और यमक के जैसे वर्ण से युक्त होने के कारण, तथा यमक उत्पलादि के सम्बन्ध से और यमक नामक देवों के स्वामित्व के सम्बन्ध से इन पर्वतों को 'यमक' इस नाम से कहा है यही बात सूत्रकारने 'से तेणद्वेगं गोयमा ! एवं ये पढ्योपभनी छे. 'ते तत्थ पत्तेय पत्तेय' ते हरे यम देवो यार डलर સામાનિક દેવાના પરિવાર સહિત ચાર હજાર અગ્રમહિર્ષિયે આભ્યન્તર અને ખાહ્ય સભાના કુમથી ૧૮ અઢાર હજાર અને ખાર હજાર દેવાના પોતપેાતાના पर्वताना गने पोतपोतानी यभ नामनी राज्धानीयाना तथा 'अण्णेसिं च बहूणं वाणमंतराणं देवाणं देवीणय' मील पशु भने वानव्यन्तर हेवानु भने हेवियानु' 'आहेवच्चं जाव करेमाणा पालेमाणा विहरति' अधिपतिपणाने स्वाभीपाशाने ભર્તૃત્વ વિગેરેને કરતા થકા તથા તેઓનુ પાલણ પોષણ કરતા થકા આનદ પૂર્વક રહે છે. તેથી યમકના જેવા આકારવાળા અને ચમકના જેવા વર્ણવાળા હાવાથી તથા ચમક ઉત્પલ વિગેરેના સંબંધથી તથા ચમક નામના દેવાના સ્વામીપણાના સંખ્ધથી એ પતાને બ્યુમક' એ નામથી કહેલા છે. એજ मी० ५३
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy