SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू७४ यमकपर्वतनामादिकनिरूपणम् ४१५ पोठिकाः प्रज्ञप्ताः । मणिपीठिकाया वर्णनं पूर्ववदेव कर्तव्यम् । 'वरसीहासणा' मणिपीठिकाया प्रत्येकं २ वरसिंहासनं प्रज्ञप्तम् 'सपरिवारा' सपरिवारं भद्रासनसहितं वर्णनीयम्। 'जाव जमगा चिटुंति' यावद यमको देवौ तत्र तिष्ठत इति । तयोः सिंहासनयोः प्रत्सकं २ उत्तरपूर्वस्यां दिशि यमकदेवयोर्यमकादि स्वामिनो देवयोः प्रत्येकं २ चतुर्णी सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि एवंक्रमेणाऽत्र सिंहासनपरिवारो वक्तव्यो यथा-पूर्व विजयदेवस्य निरूपितम् तयोः प्रासादावतंसकयो रुपरि प्रत्येकं २ उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि ध्वजाछत्रातिच्छत्राण्यपि वक्तव्यानि एतत्सर्वमपि विजयदेव प्रकरणवदेव वर्णनीय ज्ञातव्यंचेति । सम्प्रति नामनिबन्धनं पिपृच्छिषु राह-'से केणटेणं भंते एवं वुच्चइ' तत्केनार्थेन भदन्त ! एव :मुच्यते, 'जमगा पन्चया जमगा पव्वया' यमकौ पर्वतौ यमको पर्वतौ-इति प्रश्ने भगवानाह-'गोयमा' की लम्बी चौडी है मणिपीठिका का वर्णन पूर्व के जैसा ही है। प्रत्येक मणिपीठिका पर सपरिवार-भद्रसिंहासन सहित-सिंहासन है । यावत् दो यमक नामके देव उन पर बैठते हैं। इन प्रत्येक सिंहासनों की उत्तर और पूर्व दिशा में दोनों यमक देवों के चार हजार सामानिक देवों के चार हजार भद्रासन और है विजय देव के प्रकरण में जिस प्रकार से पहिले सिंहासन परिवार का वर्णन किया गया है-वैसा ही उसका वर्णन यहां पर भी कर लेना चाहिये अर्थात् यहां इन दोनों प्रासादावतंसकों के ऊपर आठ आठ मंगल द्रव्य है। ध्वजाएं हैं छत्रातिछत्र है। ऐसा सब वर्णन यहां करने योग्य है । 'से केणटेणं भंते ! एवं बुच्चइ जमगा पव्वया जमगा पव्यया' हे भदन्त ! इनको यमक पर्वत किस कारण से कहा गया है। इस के उत्तर में प्रभु कहते પીઠિકાનું વર્ણન પહેલાના વર્ણન પ્રમાણે છે. દરેક મણિપીઠિકાની ઉપર સપ. રિવાર-ભદ્રસિંહાસનેની સહિત સિંહસને છે. યાવત, બે ચમક નામના દેવે તેના પર બેસે છે. એ દરેક સિંહાસનની ઉત્તર અને પૂર્વ દિશાએ બને ચમક દેવેના ચાર હજાર સામાનિક દેના ચાર હજાર ભદ્રાસને છે. વિજય દેવના પ્રકરણમાં જે પ્રમાણે પહેલા સિંહાસનના પરિવારનું વર્ણન કરવામાં આવેલ છે એજ પ્રમાણેનું વર્ણન અહીંયાં પણ કરી લેવું જોઈએ. અર્થાત્ અહિંયાં એ અને પ્રાસાદાવતં સકેની ઉપર આઠ આઠ મંગલ દ્રવ્યો છે. ધજાઓ છે. અને છત્રાતિ छत्रछ. २॥ प्रभानु सघणु वन महीं ४ . 'से केणटेणं भंते ! एवं वुच्चइ जमगपव्वया जमगपव्वया' हे सगवन मा यम पातानु यम पर्वत
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy