SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू ७२ विजयादिद्वारनिरूपणम् समुद्र इति जम्बुद्वीप इति वा व्यपदेशः स्यादिति प्रश्नः भगवानाहगोयमेत्यादि । 'गोयमा' ! हे गौतम ! 'लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे' लवणः खलु ते प्रदेशाः समुद्रो न पुनर्जम्बुद्वीपो द्वीपः । अयम्भावःलवणसमुद्रस्य चरमप्रदेशाः जम्बुद्वीपसंस्पृष्टा अपि ते लवणसमुद्ररूपाएव, नतुजम्बुद्वीप व्यपदेशभाजः। तर्जन्यासंस्पृष्ट ज्येष्ठाङ्गुलीवत् । 'जंबुद्दीवेणं भंते ! दीवे जीवा उदाइत्ता-२ लबणसमुद्दे पच्चायंति' हे भदन्त ! जम्बूद्वीपे द्वीपे जीवा अवदाय २ मृत्वा २ किं लवणसमुद्रे प्रत्यायान्ति-उताऽन्यत्रेति प्रश्ने भगवानाह-गोयमा' हे गौतम ! 'अत्थेगइया पच्चायति' सन्त्येकका जीवा ये जम्बुद्वीपे मृत्वा प्रत्यागच्छन्ति लवणोदधिम् 'अत्थेगइया नो पच्चायंति' सन्त्येकका जीवा जम्बूद्वीपनिवासिनो ये मृत्या लवणसमुद्रं न प्रत्यायान्ति, जीवानां स्वकर्म विवशतया तथा तथा विचित्रगति सम्भवात् इति । 'लवणे णं भंते ! समुदे जीवा उद्दाइत्ता २ जंबुद्दोवे दीवे पच्चायति' लवणे खलु समुद्रे भदन्त ! वर्तमानाजीवा अपद्राय२-मृत्वा कि जम्बूद्वीप मागच्छन्ति प्रश्ने भगवानाह-'गोयमा' हे गौतम ! जैसे तर्जनी से स्पृष्ट हुई ज्येष्ठा ही कहलाती है तर्जनी नहीं । 'जंबुदीवे णं भंते ! दीवे जीवा उदाइत्ता २ लवणसमुद्दे पच्चायति' हे भदन्त! जम्बूद्वीप नाम के द्वीप में मर कर क्या जीव लवण समुद्र में आते हैं जन्म लेते हैं । उत्तर में प्रभु कहते हैं-'गोयमा ! अत्थेगझ्या पचायंति' हे गौतम ! कितनेक जीव ऐसे होते हैं, जो मर कर लवणसमुद्र में आते हैं। 'तथा अत्थेगइया नो पच्चायति' कितनेक जीव एसे भी हैं जो जंबूद्वीप में मर कर लवण समुद्र में नहीं आते हैं क्यों कि जीव अपने अपने कृतकर्म के आधीन होते हैं इससे उनकी विचित्र प्रकार की गति होती रहती है 'लवणेणं भंते ! समुद्दे जीवा उद्दाइत्ता २ દ્વીપ રૂપ નથી જેમ તર્જની આંગળીથી સ્પર્શાવેલ જેઠા–વચલી આંગળી જયેષ્ઠાજ કહેવાય છે. તર્જની નહીં. . 'जंबुद्दीवे णं भंते ! दीवे जीवा उद्दाइत्ता उदाइत्ता लवणसमुद्दे पच्चायति' હે ભગવન જંબૂઢીપ નામના દ્વીપમાં મરીને શું જીવ લવણ સમુદ્રમાં આવે छ १ अर्थात् मा छ १ मा प्रश्न उत्तरमा प्रभुश्री ४ छ -'गोयमा ! अल्गइया पच्चायति' गौतम ! सा वो मेवा खाय छ ?-रे मरीन स! समुद्रमा आवे छे. तथा 'अत्थेगइया नो पञ्चायति' ४ । सवा પણ હોય છે જે જંબુદ્વીપમાં મરીને લવણ સમુદ્રમાં આવતા નથી. કેમકે જીવ પિતતાના કરેલ કર્મોને અધીન હોય છે. તેથી તેની ગતિ વિચિત્ર ५२नी थती रहे छ. 'लगे ते ! समुदे जीमा उदाइत्ता उदाइत्ता जंबुद्दीवे
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy