SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ प्रमैययोतिका टीका प्र.३ २.३ सू.७१ विजयादिद्वारनिरूपणम् क्षिप्ता स खलु प्राकार. सप्तत्रिंशद् योजनानि अर्धयोजनं चौर्ध्वमुच्चस्त्वेन मूलेऽर्धत्रयोदशयोजनानि विष्कम्भेण मध्ये क्रोशाधिकानि पइयोजनानि विष्कम्भेण मूलेविच्छिन्नः मध्ये-संश्लिष्टः उपरि तनुकः वहिर्वृत्तोऽन्तश्चतुरस्त्रः गोपुच्छ संस्थानसंस्थितः सर्वकनकमयोऽच्छः यावत्प्रतिरूपः इत्यादिकं सर्वमत्रापि विजयाराजधानीवत्-वक्तव्यम् । 'कहि णं भंते !' कुत्र खलु भदन्त ! 'जंबुद्दीवस्स णं दीवस्स जयंते णामं दारे पन्नत्ते जम्बूद्वीपस्य खलु द्वीपस्य जयन्तनामकं तृतीयं द्वारं प्रज्ञप्तम् इति प्रश्नः ? उत्तरमाह भगवान-'गोयमा' हे गौतम ! 'जंब्रद्दीवे दीवे मंदरस्स पव्वयस्स पच्चस्थिमेणं' जम्बूद्वीप नाम्नि द्वीपे मन्दरपर्वतस्य पश्चिमेन पश्चिमायां दिशि, “पणयालीसं जोयणसहस्साई' पञ्च चत्वारिंशद्योज योजन का ऊंचा है मूल भाग में इसका विस्तार १२॥ योजन का है मध्य में ६। योजन का है ऊपर में तीन योजन एवं आधे कोश का है मूल में यह विस्तार वाला है मध्य में संकुचित और ऊपर में पतला है वाहर से गोल है और भीतर ले चौकोर है अतएव गाय के पुंछ को जैसा आकार होता है वैसा इसका आकार है यह सर्व रूप से सुवर्णमय और निर्मल यावत् प्रतिरूप है इत्यादि सब वर्णन यहां पर भी विजय राजधानी के जैसा ही जानना चाहिये 'कहिणं भंते ! जंबुद्दीवस्सणं दीवस्स जयंते णामं दारे पन्नत्ते' हे भदन्त ! जम्बूद्वीप का तृतीय जयन्त नाम का द्वार कहां पर कहा गया है उत्तर में प्रभु कहते हैं-'गोयमा ! जंबुद्दीवे दीवे मंदरसल पव्वयस्त पच्चत्थिमेगं' हे गौतम ! जम्बूद्वीप के मेरुपर्वत की पश्चिम दिशा में 'पणयालीसं जोयणએ પ્રાકાર ૩ સાડી સાડત્રીસ જનની ઉંચાઈ વાળે છે. મૂળ ભાગમાં તેને વિસ્તાર ૧રા સાડા બાર એજનને છે. મધ્યમા સવા છ જનને છે. અને ઉપરના ભાગમાં ત્રણ જન અને અર્ધા કેશને છે, અર્થાત્ તે મૂળમાં વિસ્તાર વાળે છે. મધ્યમાં સંકુચિત-સંકડાયેલ અને ઉપરના ભાગમાં પાતળે છે. તે બહારના ભાગમાં ગોળ છે. અને અંદરના ભાગમાં ચખૂણિયે છે. તેથી ગાયના પંછને જે આકાર હોય છે તે તેને આકાર છે. તે સંપૂર્ણપણે સુવર્ણમય છે. તેમજ નિર્મળ ચાવત પ્રતિરૂપ છે. ઈત્યાદિ પ્રકારથી તેનું સઘળું વર્ણન વિજય રાજધાનીના વર્ણન પ્રમાણે જ સમજી લેવું. 'कहि णं भंते ! जंबुद्दीवस्स णं दीवस्स जयंते णाम दारे पण्णत्ते' हे लगपन् જંબુદ્વીપનું ત્રીજ જે જયન્ત નામનું દ્વાર છે તે કયાં આવેલ છે? આ પ્રશ્ન ना उत्तरमा प्रभुश्री ४ छे 3-'गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पञ्चस्थिमेण गौतम ! दीपना भे३ पतनी पश्चिम दिशामा 'पणयालीसं जोयणसहस्साई' ४५ पिस्ताणीस तर यान मा पाथी 'जंबुद्दीवपच्च
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy