SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीव अबाधाए जसबहीवरसण व प्रमेययोतिका टीका ६.३ उ.३ सू.७१ विजयादिद्वारनिरूपणम् ३७५ अवतरणमाह-तदेवं विजयद्वारवक्तव्यता कथिताः सम्प्रति वैजयन्तद्वार वक्तव्यतां प्रस्तोतुं प्रश्नयनाह-'कहि णं भंते ! इत्यादि । मूलम्-कहिणं भंते ! जंबुद्दीवस्स वेजयंते गामं दारे पन्नत्त गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्त दक्षिणेणं पणया. लीसं जोयणसहस्साई अबाधाए जंबुद्दीव दीवदाहिण पेरते लवणसमुद्द दाहिणद्धस्स उत्तरेणं एत्थ णं जंबुद्दीवस्त णं दीवस्स वेजयंते णामे दारे पन्नत्ते । अटूजोयणाइं उर्दू उच्चत्तेणं सच्चेव सव्वा वत्तव्वया जाव णिच्चे। कहि णं भंते! रायहाणी दाहिणणं जाव वेजयंते देवे वेजयंते देवे। कहिणं भंते ! जंबुद्दीवस्त दीवस्स जयंते णामं दारे पन्नत्ते, गोयमा ! जंबुद्दीवे दीवे मंदरस्त पव्वयस्त पञ्चत्थिमपेरंते लवणसमुद्दपञ्चत्थिमद्धस्स पुरच्छि. मेणं सीयोदाए महाणदीए उपि एत्थ णं जंबुद्दीवस्स जयंते णाम दारे पन्नत्ते तं चेव सेवमाणं जयंते देवे पञ्चस्थिमे गं से रायहाणी जाव महड्डिए । कहि णं भंते ! जंबुद्दीवस्स अपराजिए णामं दारे पन्नत्ते गोयमा! मंदरस्स पव्वयस्स उत्तरेणं पणयालीसं जोयणसहस्लाई अवाहाए जंबुद्दीवे दीवे उत्तरपेरंते लवणसमुदस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे दीवे अपराइए णामं दारे पन्नत्ते तं चैव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्ह वियण्णंमि जंबुद्दीवे । जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स दारस्सय एसणं केवइयं अबाधाए अंतरे पन्नत्ते गोयमा! अणुणासीति जोयणसहस्साई वावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस्त य दारस्स य अबाधाए अंतरे पन्नत्ते ॥सू० ७१॥ छाया-कुत्र खल्लु भदन्त ! जम्बूद्वीपस्य वैजयन्तं नाम द्वारं प्रज्ञसम् गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन पञ्चचत्वारिंशद्योजन
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy