SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ - २६६ जीवाभिगमसूत्र शब्दायित्वा-एवम् अवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! विजयाया राजधान्याः सिंघाटकेपु चित्रैपु चतुष्कोणेषु च चन्वरेषु च चतुर्मुखेषु च महापथपथेषु प्रासादेषु च प्राकारेषु चाऽट्टालकेषु च चरिकासु च द्वारेषु च गोपुरेपु च तोरणेषु च वापीपु च पुष्करिणीधु च यावत्-विलपक्ति गु चाऽऽरामेषु च-उद्यानेषु च काननेषु च वनेषु च वनपण्डेषु च वनराजिषु चाऽर्च निकां कुरुत कृत्वा ममाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत । ततः खलु ते आभियोगिका देवा विजयेन देवेन-एवमुक्ताः सन्तः यावत्-हृष्ठतुष्टाः विनयेन प्रतिशृण्वन्ति प्रतिश्रुत्य विजयायाः राजधान्याः संघाटकेषु च यावदर्चनिकां कृत्वा यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति तत्रैवोपागत्य-एतम् आज्ञप्तिकां प्रत्यर्पयन्ति । ततः खलु स विनयो देव स्तेपामाभियोगिकानां देवाना मन्तिके एतमर्थ श्रुत्वानिशम्य हृष्ट तुष्ट चित्तानन्दितो यावत् हृदयः यत्रैव नन्दा पुष्करिणी तत्रैवोपागच्छति उपागत्य पूर्वेण तोरणेन यावत् हस्तौ पादौ प्रक्षालयति प्रक्षाल्याऽऽचान्त थोक्षः परमशुचिभूतो नन्दा पुष्करिणीतः प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव सभासुधर्मा तत्रैव प्रधावितवान् गमनाय ततः स खलु स विजयो देवश्चतुभिः सामानिक सहस्रः यावत् पोडपाऽऽत्मरक्षकदेवसहस्रैः सर्वश्रद्धया यावद् निर्धोपनादितरवेण यत्रैव सभा सुधर्मा तत्रैवोपागच्छति तत्रैवोपागत्य सभां सुधर्मा पूर्वेण द्वारेणाऽनुप्रविशति अनुप्रविश्य यत्रैव मणिपीठिका तत्रैवोपागच्छति तत्रैवोपागत्य सिंहासनवरगतः पूर्वाऽभिमुखः सन्निपण्णः ।।०६९॥ व्याख्यानिगदसिद्धा पूलम्-तएणं तस्त विजयस्त देवस्स चत्तारि सामाणिय साहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणे पत्तेयं पत्तेयं पुठवणत्थेसु भद्दासणेसु णिसीयंति। तएणं तस्स विजयस्त देवस्स चत्तारि अग्गमहिसीओ पुरथिमेणं पत्तेयं पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीयंति । तएणं तस्स विजयस्स दाहिणपुरथिमेणं अभितरियाए परिसाए अट्ट देवसाहस्सीओ पत्तेयं २ जाव णिलीयति । एवं दक्खिणेणं मज्झिमियाए परिसाए दस देवसाहस्तीओ जाव णिसीयंति । दाहिणपच्छिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं पत्तेयं जाव ___णिसीयंति । तएणं तस्स विजयस्त देवस्स पचत्थिमेणं सत्त
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy