SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६२ मोवाभिगमसूत्र यत्रैव खलु मुखमण्डपस्योत्तरा खलु रतम्भपाइक्ति स्तोपागच्छनि उपागत्य लोमहस्तकं परामृशति परामृत्य शाल मञ्जिकाः दिध्ययोदकधारया सरसेन गोशीप चन्दनेन पुप्पारोपणं यावत्-आसक्तोसक्त० कचग्राह० धूपं ददानि यत्रैव मुखमण्डपम्य पूर्व द्वार तदेव सर्व भणितव्यं यावत्-द्वारस्यानिका यात्रव दक्षिणात्यं द्वारं तदेव सर्वम् यत्रैव प्रेक्षागृहमा तपस्य बहुमध्यदेशभागः यत्रैव वज्रायः अक्षाटको रत्रय मणिपीठिका यत्रैव सिहासनं तत्रयोपागछति, तोपरागत्य लोमहरतकं गृहाति लोमहस्तकं गृहीत्वाऽक्षाटकंच-सिंहासनं च-लोमहरतन प्रमार्जयति प्रमाज्य दिव्ययोदकधारयाऽयुक्षति-पुप्पारोपणं यावत् धूपं ददाति यत्रैव प्रेक्षागृहमण्डपपश्चिमहारं द्वारार्च निका-उत्तरास्तम्भपत्तिः तथैद-पूर्व द्वारं तथैव यत्रैव दक्षिणात्यं द्वारं तथैव यच चैत्यरतृपः तत्रयोपागच्छति, उपागत्य लोमहस्तकं गृह्णाति गृहीत्या चैत्यस्तूपं लोमहस्तकेन प्रमार्जयति. प्रमाय दिव्योदकधारया० सरसेन० पुप्पारोपणम् आसतोत्सवत यावद् धृपं ददाति दत्त्वा यत्रैव पाश्चात्या मणिपीठिका यत्रैव जिनप्रतिमा तत्रयोपागच्छति तत्रैवोपागत्य जिनप्रतिमाया आलोके प्रणामं करोति प्रणामं कृत्वा लोमहरतकं गृह्णाति गृहीत्वा तदेव सर्वम् यज्जिनप्रतिमानां सिद्धिगतिनामधेयं स्थानं सम्प्राप्तानां वन्दते-नयस्यति 'एवम् उत्तरेऽपि, एवं पूर्वस्मिन्नपि, एवं दाक्षिणात्येऽपि, यत्रैव चैत्यवृक्षाः द्वारविधिश्च मणिपीठिकाः यत्रैव महेन्द्रध्वजो द्वारविधिः, यत्रैव दाक्षिणात्या नन्दापुष्करिणी तत्रैवोपागच्छति उपागत्य लोमहस्तकं गृह्णाति गृहीत्वा, चैत्यानि च त्रिसोपानप्रतिरूपकाणि च तोरणं च शालभजिकाश्च व्यालरूपकाणि च लोभहस्तकेन प्रमार्जयति प्रमार्य दिव्योदकधारया सिञ्चति सरसेन गोशीर्पचन्दनेनाऽनुलिम्पति अनुलिप्य पुप्पारोपणं यावद धूपं ददाति । धूपं दत्वा सिद्धायनन मनुप्रदक्षिणी कुर्वन यत्रैवोत्तरानन्दापुष्करिणी तत्रैवोपागच्छति तत्रैवोपागत्य तथैव माहेन्द्रध्वजश्चैत्य वृक्षश्चैत्यस्नूपः पाश्चात्या मणिपीठिका जिनप्रतिमा उत्तरा पौरस्त्या-दाक्षिणात्या-प्रेक्षागृहमण्डपस्याऽपि तयैव-तथैव यथा दाक्षिणात्यस्य पाश्चास्त्यं द्वारं यावत् दाक्षिणात्या खलु स्तम्भपक्तिः गुखमण्डपस्याऽपि त्रयाणां द्वाराणामनिका भणितव्या दाक्षिणात्या खलु स्तम्भमल्लदामकलावं करेति' आभरण पहिराकर फिर उसने ऊपर से नीचे तक विपुल याचस्तू मालाओं का समूह वहां रखा इत्यादि रूप ले इस सूत्र की व्याख्या पूर्वोक्त रूप से स्पष्ट ही है ॥६८॥ તિ” આભૂષણે પહેરાવીને તે પછી તેણે ઉપરથી નીચે સુધી વિપુલ યાવત્ માલાઓને સમૂહ ત્યાં રાખે. ઈત્યાદિ પ્રકારથી આ સૂત્રની વ્યાખ્યા પહેલાં કહ્યા પ્રમાણે જ સ્પષ્ટ રીતે છે. જે સૂ૬૮ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy