SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३५४ जीवाभिगमसूत्रे बाधारभूता इवाऽतिनिर्मलाः इत्यर्थः एतादृशाश्वते तण्डुला इति-अच्छरसतण्डुलाः तैरच्छरसतण्डुलै, 'जिणपडिमाण-पुरओ' 'जिनप्रतिमानां पुरतः 'अट्ठमंगलए आलिहइ'-आष्टाष्टौ मङ्गलान्यालिखति, प्रतिमापुरो भागे, तान्यष्टमङ्गलानि निर्दिशति -'सोत्थियसिरिवच्छ जाव दप्पणा'-स्वस्तिक-श्रीवत्स-बर्द्धमानक-नन्दिकावर्तमहासन-कलश-मत्स्य-दर्पणाख्यानि मङ्गलानि लिखिति, 'आलिहिता'-स्वस्तिकादिमङ्गलान्यालिख्य-'कयग्गाहग्गहितकरतल पब्मट्टविप्पमुक्के कचग्राहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन, पञ्चाङ्गुलिभिः केशेषु ग्रहणं कचग्राहः तेन गृहीतं करतलाद् विमुक्तं सत् प्रभ्रष्टमिति करतलप्रभ्रष्टविमुक्तम् तेन, 'दसद्धकुसुमेणं'-दशार्धनपञ्च कालनीलादि वर्णवता कुसुमेन-पुष्पेण-'मुक्कपुप्फपुंजोवयारकलियं करे ति' मुक्तो यः पुष्पाणां पुञ्जः समुदायः स एवोपचारः पूजा तेन कलितं मुक्तपुष्पपुञ्जोपचारकलितं-युक्तं करोति, । 'करेत्ता' कृत्वा-'चंदप्पभवइरवेरुलियचावलों से 'अट्टमंगलए आलिहइ' आठ २ मंगल द्रव्यों का उन प्रतिमाओं के आगे आलेखन किया-अर्थात् ऐसे चावलों से उसने आठ२ स्वस्तिक आदि मांगलिक द्रव्यों के वहां चित्र बनाए 'सोस्थिय, सिरी. वच्छ जाव दप्पणा' वे आठ मांगलिक द्रव्य इस प्रकार से हैं-१ स्वस्तिक २ श्रीवत्स, ३ वर्द्धमानक, ४ नन्दिकावर्त्त, ५महासन, ६ कलश, ७ मत्स्य और ८ दर्पण 'आलिहित्ता' इन आठ मांगलिक द्रव्यों का वहाँ चावलों से बनाकर 'कयग्गाहग्गहित करतल पन्भविप्पमुक्केण दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेति' केश पाश को ग्रहण करने जैसे हाथ से ग्रहण किये गये अतएव करतल से नीचे गिरे हुए ऐसे पुष्पों को छोडकर शेष पांच वर्ण के पुष्पों का उसने वहां पुंजकिया-अर्थात् उपचार अर्चना की 'करेत्ता' इस प्रकार से उपचार रेभा प्रतिमि-५ छाये। ५ वा २०तमय यामाथी 'अमंगलए आलिइई' આઠ આઠ મંગલદ્રવ્યનું એ પ્રતિમાઓની આગળ આલેખન કર્યું અર્થાત એવા ચેખાથી તેઓએ સ્વસ્તિક વિગેરે આઠ આઠ મંગલાદિ દ્રવ્યના ત્યાં यित्री मनाव्या. ते भांगलि द्रव्य मा प्रमाणे छे.-'सोत्थिय, सिरीवच्छ जाव दप्पणा, स्वस्ति: २, श्रीवस्त 3, 4 भान४४, नन्वित ५, मानस६, ४२७, भत्स्य मन ८ र 'आलिहिता' मा भागलि द्रव्योनायिही त्यां मे यामाथी मनवीन 'कयग्गाहगहियकरतलपन्भट विप्पमुक्केण दसद्धवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेंति' शाशने अडएर ४२१॥ २ डायथी पडाय ४रेस અને તેથી જ હાથમાંથી નીચે પડેલા એવા પુષ્પોને છોડીને બાકીના પાંચवर्णन पाना तेथे त्यां ढला या अर्थात् पया२ मन्ना ४२१. 'करेत्ता'
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy