SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ प्रमैथयोतिका टीका प्र.३ उ.३ सू.६७ विजयदेवस्य कामदेवप्रतिमापूजनम् ३३७: प्रणामं कृत्वा लोमहस्तकं गृह्णाति लोमहस्तकं गृहीत्वा जिनप्रतिमाः लोमहस्तकेन प्रमार्जयति प्रमाय सुरभिणा गन्धोदकेन स्नापयति स्नापयित्वा दिव्यया सुरभि गन्धकाषायिक्या गात्राणि रूक्षयति रूक्षयित्वा सरसेन गोशीपचन्दनेन गात्राणि अनुलिम्पति गात्राण्यनुलिप्य जिनप्रतिमाभ्यः अहतानि श्वेतानि दिव्यानि देवदृष्ययुगलानि (नियंसेइ) परिधापयति परिधाप्याऽत्रैवरैश्च गन्धैश्व माल्यैश्चाऽर्चयति अर्चयित्वा-पुष्पारोपणं गन्धारोपणं माल्यारोपणं वर्णकारोवणं चूर्णारोपणमाभरणारोपणं करोति कृत्वाऽऽसक्तोत्सतविपुलवृत्तवग्धारितमाल्यदामकलापंकरोति कृत्वाऽच्छैः श्लक्ष्णैः रजतमयैः अच्छरसतण्डुलै जिनप्रतिमानां पुरतः अष्टौ-अष्टौ मङ्गलकानि-आलिखति स्वस्तिक श्रीवत्स यावत् दर्पणम् अष्टावष्टौ मङ्गलकानि आलिखति-आलिख्य कचग्राहगृहीत करतलप्रभ्रष्टविनमुक्तेन दशार्धवर्णेन कुसु मेन मुक्तपुष्पपुञ्जोपचारकलितं करोति कृत्वा-चन्द्रप्रभवज्रवैडूर्यविमलदण्डां काञ्चनमणिरत्नमक्तिचित्रां कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धां धूपवत्ति विनिर्मुञ्चन्तं वैडूर्यमयं कडुच्छुकं प्रगृह्य प्रयत्नेन धूपं दत्वा जिनवरेभ्योऽष्टशतविशुद्धग्रन्थयुवतैर्महावृत्तैरर्थयुक्तैरपुनरुक्तैः संस्तौति संस्तुत्य सप्ताष्टपदानि-अपसरति सप्ताऽष्टपदानि-अपमृत्य वामं जानुमश्चति वामं जानुमञ्चयित्वा दक्षिणं जानुं धरणितले निपातयति त्रिकृत्वः मूर्धानं धरणितले नमयति नमयित्वा-ईपत्प्रत्युन्नमयति-ईषत्प्रत्युन्नमय्य कटकत्रुटितसंस्तम्भितौ मुजौ प्रतिसंहरति प्रतिसंहृत्य करतलप्रतिगृहीतं शिरसावत्त मस्तकेऽञ्जलिं कृखाएवमवादीत् 'नमोऽस्तु खलु अर्हदभ्यः भगवभ्यः यावत् सिद्धगतिनामधेयं स्थान सम्प्राप्तेभ्यः' इति कृत्वा वन्दते-नमस्यति ॥६७॥ टीका-'तए णं से विजए देवे' ततः खलु स विजयो देवः 'महया महया इंदाभिसेएणं' 'अभिसित्ते समाणे' सामानिकादिवानव्यन्तरादि देवैर्महतामहता इन्द्राभिषेकेणाऽभिषिक्तः सन् 'सोहासणाओ अब्भुढेइ' सिंहासनाद् अभ्युत्तिष्ठति, 'तएणं से विजए देवे' इत्यादि । ___टीकार्थ-'तए णं से विजए देवे' इसके बाद वह विजय देव जब बडेभारी ठाट चाट के साथ२ इन्द्राभिषेक से अभिषिक्त हो चुका तब वह 'सीहासणाओ अभुढेई सिंहासन से उठा 'अन्भुटेत्ता' और उठकर फिर वह 'अभिलेयसभाओ पुरथिमेणं दारेणं पडिणिक्खमई' 'तएणं से विजए देवे' त्या टी-'तेए ण से विजए देवे' ते पछी - वियव न्यारे घr 18 भाउनी साथे साये द्राभिषे४थी मनिषित थ युध्या त्यारे ते 'सीहासणाओ' अब्भुढे सिंहासन परथी या. 'अभुटेत्ता' हीन. ते पछी ते 'अभिसेयसभाओं मी० ५३
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy