SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ - । ३२८ जीयाभिगमन याए रायहाणीए सबतोसमंता आधानि पधावेति' विजयाया गजधान्याः सर्वतः चतुर्दिशु समन्तात्सामस्त्येन आश्रावन्ति-प्रधायन्ति, इति । राजधान्या आसमन्तात् चतुर्दिा, धावन्ति, प्रकण धावन्ति । 'तएणं तं विजयं देवं ततः खलु तं घिजयं देवम् । 'चत्तारि सामाणियमाहस्सीओ'-चत्वारि सामानिकमहम्बाणि, 'चत्तारि अग्गमहिसीओ सपरिवाराओ'-चनम्रो राजमविष्यः सपरिवाराः, 'जाव सोलसआयरक्खदेवसाहल्सीओ'-सप्तानीकानि सप्तानीकाधिपतयः पोडशात्मरक्षकदेव सहस्राणि, 'अण्णेय बहवे'-अन्ये च बहवः 'विजयशयहाणीवस्थया'-विजयराजधानी वास्तव्याः निवासिनः, 'वाणमंतगदेवाय देवीओय'-धानव्यन्तराः किन्विपादेवाः तदीयदेव्यश्च-सर्वेऽप्ये ने 'तेहिं बरकयल पतिहाणेहि-नैर्वरकमलप्रतिष्ठानैः वरकमलसंस्थितैः 'जाव असनणं गोरणियाणं कलसाणं-यावदष्टशतेन तुष्ट यावत् हर्ष के वश से उछलते हुए उदय वाले होकर 'विजयाए रायहाणीए सचतो समंता आधावेति पधानि' विजयाराजबानी की चारों दिशाओं में चले और दौडे 'तपूर्ण विजयदेवं' इसके बाद उस विजयदेव को 'चत्तापि सामाणिय महस्वीओ' चार हजार सामानिक देवों ने 'चत्तारि अग्गमहिमीओं सपरिवाराओं' अपने अपने परिवार सहित चार अग्रमहिपीयों ने 'जाव सोलस आयरकग्वदेव सहस्सी ओ' यावत् १६ हजार आत्मरक्षक देवों ने तथा 'तथा अण्णे य बहवे जियरायहाणीवत्थव्वया' और अनेक विजयराजधानी के निवासी देवों ने जैसे 'चाणमंतरा देवा य देवीओय' वानव्यन्ना देवों ने एवं इनकी देवियों ने 'तेहिं वरकमलपहाणेहिं उन सुनार कमलों के ऊपर रक्खे हए 'जाव असतेणं सोवणियागं कलसाणं' यावत् १०८ सुवर्ण के હર્ષના અતિરેકથી ઉછલતા હૃદયેવાળા થઈને અર્વાનૂ આનંદથી પ્રકુલ્લિત થઈને 'विजयाए रायहाणीए सञ्चनो गमंता आधानि पधावेंति' मिया यानीनी यारे हिमामा यासता भने होइन। उता. 'तणं तं विजयदेव' पछी से विश्य हेमने 'चत्तारि सामाणियमाहम्सीओ' या२ ॥२ साभानि हवामे 'चत्तारि अगामहिसीओ सपरिवाराओ' पातपाताना परिवार साथे यार मयमाडवियोग 'जाव सोलस आयरक्खदेवसाहस्सीओ' यावत् १६ से २ मात्म२२४ हेवाणे तथा 'अण्णे य बहवे विजनगजधानी बन्याया' गीत पE अने। विश्य धानीमा निवास ४२पावाणा हे। गने हवियोगम-'वाणमंतरा देवाय देवीओ य' पानव्यन्त२ हेवाय भने तेमनी क्यिामे 'तहिवरकमलपइद्वाणेहि' को सु४२ ४भणानी 6५२ २२वामा आवदा 'जाव अट्ठसतेणं सोवणियाणं कल
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy