SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९२ जीवाभिगमसूत्रे सन्तः समागताः, 'उवागच्छत्ता विजयं रायहाणि अणुप्पयाहिणं करेमाणा 'करेमाणा' - उपागत्य विजयां राजधानी प्रदक्षिणमनु कुर्वन्तः अनुकुर्वन्तः 'जेणेव अभिसेगसभा जेणेव विजय देवे तेणेव उवागच्छंति' यत्रैवाऽभिषेकसभाः यत्रैव विजयदेवः तपागच्छन्ति, 'उवागच्छिता - आभियोगिका देवा विजयदेवस्य समीपमागत्य, 'करयल परिग्गहियं सिरसावत्तं मत्थए अंजलिकट्टु' करतलाभ्यां गृहीतं शिरसाव मस्तके शिरसि अञ्जलिनाऽञ्जलिं कृत्वा, 'जएणं विजएणं वद्धावेंति' जयेन विजयेन विजयं देवं वद्धापर्यन्ति, जयदेव - विजयस्व देव ! इत्येवं रीत्या 'विजयस्स देवस्स तं महत्थं महम्यं महरिहं बिउलं -अभिसेयं उवहवे ति वर्द्धापयित्वा विजयस्य देवस्य महाये महा - महार्ह विपुलमिन्द्राभिषेकयोम्बं - क्षोरोदपत्र पुष्पादि सामग्री समुदायमुपस्थापयन्ति उपनयन्ति समर्पयन्ति । सू. ६५। मूलम् - तणं तं विजयं देवं चत्तारिय सामाणिय साहसीओ चत्तारि अग्ग महिसीओ सपरिवाराओ तिष्णिपरिसाओ 'अणुष्पवाहिणं करेमाणा२ जेणेव अभिसेयसभा 'जेणेव बिजए देवे 'तेणेव उवागच्छंति' वहां आकर वे विजया राजधानी की प्रदक्षिणा करते हुए जहां अभिषेकसभा थी और उसमें भी जहां विजयदेव वहां आये 'वागच्छत्ता करयलपरिग्गहियं सिरसावत्तं मत्थए 'अंजलि कट्टु जणं विजएणं वद्धावेति' वहां आकरके उन्होंने दोनों "हाथों को जोड़कर अंजली बनाइ और उसे मस्तक के ऊपर से घुमाते 'हुए जय विजय शब्दों के उच्चारण पूर्वक विजयदेव को बधाई दी 'विजयरस देवस्स तं महत्थं महग्वं, महरियं, विउलं अभिसेयं उवह''ति' और फिर विजयदेव के अभिषेक की वह महार्थ वाली, वेशकीमती, विपुल सामग्री उसके समक्ष उपस्थित कर दी ।। सू० ६५ || 1.6. त्यां विनया राजधानी हुती 'तेणेत्र उवागच्छति' त्यां माव्या. 'उवागच्छित्ता विजय रायहाणि अणुपयाहिगं करेमाणा करेमाणा जेणेव अभिसेयसभा जेणेव विजए देवे तेणेव उवाच्छंति' त्यां भावीने तेथे विल्या राज्यानीनी अहक्षिणा उरी પ્રદક્ષિણા કરીને જ્યાં અભિષેક સભા હતી અને તેમાં જયાં વિજયદેવ હતા ત્યાં याव्या. 'वागच्छित्ता करयलपरिग्गहिथं सिरसावत्तं मत्थए अंजलि कटूटु जएणं विजएणं वद्वावेति' त्यां भावीने तेथे मन्ने हाथ लेडीने मंसी मनावी અને એ અંજલી નેમાથા ઉપર ફેરવીને જય વિજય શબ્દ ખેલીને વિજયદેવને वधा याची 'विजयम्स देवम्स तं महत्यं महग्यं विउलं अभिसेयं उवट्ठवेति' તે પછી વિજયદેવના અભિષેકની તે મહાઅ વાળીવેશ, કીમતી એવી વિપુલ સામગ્રી તેએની સામે ઉપસ્થિત કરી દીધી. ॥ સૂ. ૬૫ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy