SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९० जोवाभिगमस्त्र उवागच्छंति' यत्रैव सौमनसवनं तत्रैवोपागच्छन्ति, 'तेणेव उवाणच्छित्ता' सव्वतूवरेय जाव सव्योसहिसिद्धत्थएय सरसगोसीसचंदणं दिव्वं च मुमणदामं गेण्हंतितत्रैव सौमनसवने उपागत्य सर्वर्तुवरान् सर्वाणि पुष्पाणि सर्वमाल्यानि सौंपधी:सिद्धार्थकान् सरसगोशीपचन्दनं सुमनोदाम च गृह्णन्ति 'गेण्डित्ता'-गृहीत्वा पुप्पा; दीनि 'जेणेव पंडगवणे तेणेव उवागच्छंति' यत्रैव पण्डकपनं तत्रैवोपागच्छन्ति 'तेणेव उवागच्छित्ता सव्यतूबरे जाव सम्बोसहि सिद्धत्थए सरसं च गोसीसचंदणं. दिव्वं च सुमणोदामं दहरमलय सुगंधिय गंवे गेहति'-तत्रैवोपागत्य सर्वर्तुवरान् सर्वपुष्पाणि सर्वमाल्यानि सौंपधीः सिद्धार्थकान् सरसञ्च गोशीर्पचन्दनं दिव्यश्च सुमनोदाम दर्दरमलयसुगन्धान गन्धान, तत्र-दर्दरः चीवरावनद्धकण्डिकादि गच्छंति' लेकर फिर वे जहां पर सौमनसवन था वहां पर आये 'तेणेव उवागच्छित्ता सव्वतूवरेय जाव सम्बोसहि सिद्धत्थए सरसगोसीसचंदणं दिव्वं च सुमणदामं गेहति' वहां आकरके उन्होंने, समस्त ऋतुओं के पुष्पादिकों को और सौषधि एवं सिद्धार्थकों को लिया तथा साथ में सरस गोशीर्ष चन्दन को एवं दिव्य पुष्पों की माला. को भी लिया 'गेण्हित्ता जेणेव पंडगवणे तेणेव उवा गच्छंति' सब को लेकर वहां पर आये कि जहां पर पाण्डुकंवनाथा: 'तेणेव उवागच्छित्ता सव्वतूवरे' वहां आकरके उन्होंने वहां से समस्त ऋतुओं के पुष्पादिकों के यावत् सौ षधियों को और सिद्धार्थकों-सरसों को लिया 'सरसं गोसीसचंदणं दिव्वं च सुमणोदामं दद्दरयमलय सुगंधिएय गंधे गेहति) साथ में वहां से उन्होंने सरसगोशीर्प चन्दन लिया एवं दिव्य सुमनमालाएं ली और वस्त्र से. गच्छंति' मधी पस्तुयो न त पछी तमा न्यi. AIR सौमनस, वन: तु त्यो मा०या. 'तेणेव उवागच्छित्ता सव्वतूवरेय जाव सम्बोसहि सिद्धत्थए खरस गोसीसचंदणं दिव्वं च सुमणोदामं गेहंति' त्यां मास मावीन तमामे સઘળી વસ્તુઓના પુષ્પ વિગેરેને તથા સવૌષધિ અને સિદ્ધાર્થ લીધા તથા તે સાથે સરસ ગશીર્ષચંદન અને દિવ્ય પુષ્પ અને માળાઓ પણ લીધી, 'गेण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति' से : मधी. वस्तुमा धन-तम त्या माण माव्या है न्यो ५४पन हेतु 'तेणेव उवागच्छित्ता, 'सव्वतूवरे: ત્યાં આવીને તેઓએ ત્યાંથી સઘળી ઋતુઓના પુપિદિકેને યાવત્ સવૌષધિને भने सिद्धार्थ -सप वान सीया 'सरसं गोसीसचंदण दिव्वं च सुमणोदामं दंदर: यमलय सुगंधिएय गंधे गेण्हंति' साथै साथे त्यांची तमाय सरस गाशीयन. લીધું અને દિવ્ય પુષ્પમાળાઓ લીધી અને વસ્ત્રથી જેનું મુખ બાંધેલ છે,
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy