SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४७ प्रमेयधोतिका टीका प्र.३ उ.सू.६४ उपपातसभायाः वर्णनम् रत्नै तस्याः खलु अभिषेकसभाया उत्तरपूर्वस्याम् अत्र खलु एका महत्यलङ्कारसभा वक्तव्यता भणितव्या यावत्-गोमानस्यो मणिपीठिकाः यथाऽभिषेकसभाया उपरि सिंहासनमपरिवाम् । तत्र खलु विजयस्य देवस्याऽऽलंकारिकमाण्डं सन्निक्षिप्तं तिष्ठति उत्तमाकाराऽलङ्कारसभाया उपरि मङ्गलकानि ध्वजा श्लत्राऽतिच्छत्राणि । तस्याः खलु अलङ्कारिकसभायाः उत्तरपूर्वस्यास् अत्र खलु एका महतो व्यवसायसभा प्रज्ञप्ता अभिषेकसभा वक्तव्यता यावसिहासनमपरिवारम् अत्र खलु विजयस्य देवस्यैकं महन्पुस्तकरत्नं सन्निक्षिप्तं तिष्ठति । तस्य खलु पुस्तकरत्नख्याऽयमेतद्रूपो वर्णावास: प्रज्ञप्तः तद्यथा-रिष्टमय्यौ कंविके तपनीयमयो दवरकः नानामणिमया ग्रन्थिः वैडूर्यमयं लिप्यासनं तपनीयमयी शृङ्खला रिष्टमय छादनं रिष्टमयी मषी वनमयी लेखनी रिप्टमयान्यक्षराणि धार्मिकं शास्त्रम् । व्यवसायसभायाः उपरि-अष्टावष्टौ मङ्गलकानि ध्वजा छत्राऽतिच्छत्राणि-उत्तमाकाराणि । तस्याः खलु उपपात (व्यवसाय) सभाया उत्तरपूर्वस्यामेकं महद्वलिपीठं प्रज्ञप्तम् द्वे योजने आयामविष्कम्भेण योजनं वाहल्येन सर्वरजतमयमच्छं यावत्प्रति रूपम् । अत्र खलु तस्य बलिपीठस्योत्तरपूर्वस्यामेका महती नन्दा पुष्करिणी प्रज्ञप्ता यदेवमानं हृदस्य तदेव सर्वस् ॥सू० ६३॥ ____टीका-'तस्स णं सिद्धाययणस्स-तस्य खलु सिद्धायतनस्य 'उत्तरपुरस्थिमेणं' उत्तरपूर्वस्यां दिशि ईशानकोणे, 'एत्थ णं एगा महं उववायसभा पन्नत्ता' अत्र सिद्धायतनस्यैशान्यां खल्वेका महती-विशाला-उपपात सभा, यत्र स्थितः सन् अन्यत्र गन्तुमुत्पतति-तादृशीसभा प्रज्ञप्ता कथिता 'जहा सुहम्मा तहेव जाव गोमाणसीओ'-यथा सुधर्मासमा वर्णिता तथैवोपपातसभामपि वर्णनीया यावदो 'तस्सणं सिद्धाययणस्स णं उत्तरपुरस्थिमेणं'-इत्यादि । टीकार्थ-उस सिद्धायतन की ईशान दिशा में 'एगा महं उववायसभापण्णत्ता' एक विशाल उपपात सभा हैं "जहा सुधम्मा तहेव' जैसी सुधर्मा-सभा हैं वैसी ही उपपात सभा है, इस सभा में रहकर ही देव अन्यत्र जाने के लिये उत्तर वैक्रिय शरीर की रचना करते हैं। 'जाव गोमाणसीओ उववायसभाए वि-दारा मुंहमंडवा सव्व' इस 'तस्स र्ण सिद्धाययणस्स उत्तरपुरथिमेणं' त्यात टीज-'तस्स णं सिद्धाययणस्स उत्तर पुरथिमेणं' से सिद्धायतननी शान शामा 'एगा महं उबवायसभा पण्णत्ता' विपत समा छ 'जहा सुवम्मा तहेव' हे प्रमाणनी सुध समा छ मेरी प्रमाणेनी 644 समा छे. से સભામાં રહીનેજ દે બીજે જવા માટે ઉત્તર ક્રિય શરીરની રચના કરે છે. 'जाव गोमाणसीओ उववायसभाए वि दारा मुहगंडवा सव्व' मे Sd सन ..
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy