SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३२ , जोवामिगमसूत्र सलीलं ओहारमाणीओ चिटुंति, तासिणं जिणपडिमाणं उभओ पासिं पत्तेयं पत्तेयं चामरधारपडिमाओ पण्णताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरुलिय नानामणिकणगरयणविमलमहरिह तवणिज्जुज्जल विचित्तदंडाओ चिल्लियाओ संखं. ककुंददगरयअमयमथितफेणपुंजसंनिकासाओ सुहुम रययदोहवालाओ चामराओ सलीलं ओहारेमाणीओ चिट्ठति । तासिणं जिणपडिमाणं पुरओ दो दो नागपडिमाओ दो दो जक्खपडिमाओ दो दो कुंडाधारपडिमाओ विणओवणयाओ पायवडि. याओ पंजलिउडाओ संणिक्खित्ताओ चिट्ठति। सव्वरयणामईओ अच्छाओ सण्हाओलण्हाओ घटाओ मट्राओणीरयाओ णिप्पंकाओ जाव पडिरूवाओ। तासि णं जिणपडिमाणं पुरओ अटुसयं घंटाणं अट्ठसयं चंदणकलसाणं एवं अटुसयं भिगारगाणं एवं आयंसगाणं थालाणं पाईणं सुपइटकाणं मणगुलियाणं वायकरगाणं चित्ताणं रयणकरंडगाणं हयकण्ठगाणं जाव उसमकंठगाणं पुप्फचंगेरी णं जाव लोमहत्थचंगेरीणं पुष्फपडलगाणं अट्ठसयं तेल्लसमुग्गाणं जाव धूवकडच्छुयाणं संणिखित्तं चिटुइ । तस्स णं सिद्धाययणस्त णं उपि बहवे अट्टमंगलगा झया छत्ताइछत्ता उत्तिमागारा सोलसविहेहिं रयणेहिं उवसोभिया तं जहा-रयणेहिं जाव रिट्रेहि ॥सू० ६३॥ __ छाया-सभायाः खलु सुधर्मायाः उत्तरपूर्वस्यां दिशि अत्र एकं महत् सिद्धायतनं प्रज्ञप्तम्, अर्धत्रयोदश योजनान्यायामेन सक्रोशानि पट्योजनानि विष्कम्भेण नवयोजनान्यूर्ध्वमुच्चैस्त्वेन यावद् गोमानसी वक्तव्या यैव सभायाः सुधर्मायावक्तव्यता सैव निरवशेषेण भणितव्या, तथैव द्वाराणि मुखमण्डपाः प्रेक्षागृहमण्डपाः ध्वजाः स्तूपाः चैत्यवृक्षाः माहेन्द्रध्वजाः नन्दाः पुष्करिण्यः ततश्च-सुधर्मायाँ यथा प्रमाणं मनोगुलिकानां गोमानस्यो धुपपटिकाः तथैव भूमिभाग उल्लोकश्च यावन्मणिस्पर्शः । तस्य खलु सिद्धायतनस्य बहुमध्यदेशभागे अत्र खल एका
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy