SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.६२ तत्रस्थितमणिपीठिकायाः वर्णनम् २१७ वणीय तुलफासमउए पासाइए ॥ तस्स णं देवसयणिज्जस्त उत्तरपुरस्थिमेणं एत्थ णं महई एगा मणिपीढिया पन्नत्ता जोयणमेगं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई जाव अच्छा । तीसे णं मणिपेढियाए उपि एगं महं खुड्डए महिंदज्झए पन्नत्ते अद्धटुमाइं जोयणाई उड्डूं उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं वेरुलियामय वट्टलट्रसंठिए तहेव जाव अटू मंगला झया छत्ताइछत्ता । तस्स णं खुड्डमहिंदज्झयस्स पञ्चत्थिमेणं एत्थ णं विजयस्स देवस्स चुप्पालए नाम पहरणकोसे पन्नत्ते । तत्थ णं विजयस्स देवस्त फलिहरयणपामोक्खा बहवे पहरणरयणा संनिक्खित्ता चिटुंति उज्जल सुणिसिय सुतिक्खधारा पासाईया । तीसे णं सभाएसु सुह. म्माए उप्पि बहवे अट्ठ मंगलगा झया छत्ताइछत्ता ॥सू० ६२॥ ___ छाया-तस्य खलु बहुसमरमणीयरय भूमिभागस्य बहुमध्यदेशभागे अत्र खलु एका महती मणिपीठिका प्रज्ञप्ता-सा खलु मणिपीठिका द्वे योजने आयामविष्कम्भेण योजनं वाहल्येन सर्वमणिमयी । तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु माडवनामा चैत्यस्तम्भः प्रज्ञप्तः । अष्टिमानि योजनानि ऊर्ध्व मुच्चैस्त्वेनाऽर्द्धक्रोशमुद्वेधेनाऽर्द्धकोश विष्कम्भेण षट्कोटिकः षड्सिकः पविग्रहिका वज्रमयवृत्तलष्टसंस्थित', एवं यथा माहहेन्द्रध्वजस्य वर्णको यावत्प्रासादीयः । तस्य खलु माणवकस्य चैत्यस्तम्भस्योपरि पटूक्रोशानवगाह्याऽधस्तात् अपि पटू क्रोशान् वर्जयित्वा मध्येऽर्धपञ्चमेषु योजनेषु अत्र खलु बहवः सुवर्णरूप्यमयाः फलकाः प्रज्ञप्ताः, तेषु खलु सुवर्णरूप्यमयेषु फलकेषु वहवो वज्रमया नागदन्ताः प्रज्ञप्ताः तेषु खलु वनमयेषु नागदन्तकेषु वज्रमयेषु वहनि रजतमयानि शिककानि प्रज्ञप्तानि तेषु खलु रजतमय शिककेषु वहवो वज्रमयाः गोलवृत्त समुद्गकाः प्रज्ञप्ताः, तेषु खलु वन्नमयेषु गोलवृत्तसमुद्केषु वहूनि जिसक्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि खलु विजयस्य देवस्याऽन्येषां च बहूनां वानव्यन्तराणां देवानां च देवीनां चाऽर्चनीयानि वन्दनीयानि पूजनीयानि सत्कारणीयानि कल्याण मङ्गलं दैवतं चैत्यं पर्युपासनीयानि । माणवकस्य खल चैत्यस्तम्भस्योपरि-अष्टावष्टौ मङ्गलकानि ध्वजाछत्रातिच्छ जी० २८
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy