SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ सू.५४ वनपण्डंगतं वाप्यादीनां नर्णनम् ५ विलपङ्क्तीनाम् तत्र तत्र देशे तत्र वहूनि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि । तेषां खलु त्रिसोपानप्रतिरूपकाणामयमेतावद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-वज्रमयानेमाः रिष्टमयाः प्रतिष्ठानाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमया: फलकाः वज्नमयाः सन्धयः लोहिताक्षमय्यः सूच्यः नानामणिमया अवलम्बना अवलम्बनवाहाः । तेपां खलु त्रिसोपानकानां पुरतः प्रत्येकं प्रत्येकं तोरणानि प्रज्ञप्तानि । तानि खलु तोरणानि नानामणिमयस्तम्भेषु उपविष्टानि सन्निविष्टानि विविधमुक्तान्तरोपचितानि विविधतारारूपोपचितानि ईहामृगवृपभतुरगनरमकरविहगव्यालकिन्नररुरुसरभकुञ्जरवनलतापमलताभक्तिचित्राणि स्तम्भोगतवनवेदिका परिगताभिरामाणि विद्याधरयमलयुगलयन्त्रयुक्तानीव । अचिःसहस्त्रमालनीयानि भिसमाणा भिब्भिसमाणा, दीप्यमानानि अतिशयेन दीप्यमानानि चक्षुलौंकनलेश्यानि मुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानि ४। तेषां खलु तोरणानामुपरि बहानि अष्टाष्टमङ्गलकानि प्रज्ञतानि, स्वस्तिक-श्रीवत्स२-नन्दिकावते३वर्द्धमान४-भद्रासन५-कलश६-मत्स्य७ दर्पणानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि यावत् प्रतिरूपाणि । तेषां खलु तोरणानामुपरि बहवः कृष्णचामरध्वजा नीलचामरध्वजा लोहितचामरध्वजा हरिद्राचामरध्वजाः शुक्लचामरध्वजा अच्छाः श्लक्ष्णा रूप्यपट्टा वज़दण्डा जलजामलगन्धिकाः सुरम्याः सुरूपा प्रासादीयाः ४। तेपां खलु तोरणानामुपरि बहूनि छत्रातिच्छत्राणि पताकातिपताकाः घण्टायुगलानि चामरयुगलानि उत्पलहस्तका यावच्छतसहसवृत्तहस्तकाः सर्वरत्नमया: यावत्प्रतिरूपाः । तासां खलु क्षुल्लिकानां वापीनां यावद् विलपन्तीनां तत्र तत्र देशेर तत्र तत्र बहव उत्पातपर्वता, नियतिपर्वता जगतीपर्वता दारुपर्वताः दकमण्डपका दकमञ्चका दकमालका दकप्रासादका उसडाः 'उच्चा' क्षुल्लाः खडहडगा अन्दोलकाः पक्ष्यन्दोलकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः । तेषु खलूत्पातपर्वतेषु यावत् पक्ष्यन्दोलकेपु बहूनि हंसासनानि क्रौञ्चासनानि गरुडासनानि उन्नतासनानि प्रणतासनानि दीर्षासनानि भद्रासनानि पक्ष्यासनानि मकरासनानि बृपभासनानि सिंहासनानि पद्मासनानि दिक्सौवस्तिकासनानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि लण्हानि घृष्टान मृष्टानि नीरजस्कानि निर्मलानि निप्पङ्कानि निष्कंकटच्छायानि सप्रभाणि समरीचिकानि सोद्योतानि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । तस्य खलु वनपण्डस्य तत्र तत्र देशे तत्रतत्रालिकगृहकाणि कदलीगृहकाणि लतागृहकाणि अवस्थानगृहकाणि, प्रेक्षणगृहकाणि, मञ्जनगृहकाणि प्रसाधनगृहकाणि गर्भगृहकाणि मोहनगृहकाणि शालगृहकाणि जालगृहकाणि कुसुमगृहकाणि चित्रगृहकाणि गन्धर्वगृहकाणि आदर्शगृहन
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy