SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ M ३ प्रमेयधोतिका टोका प्र.३ उ.३ २.६१ सुधर्मासभायाः वर्णनम् वर्णनश्च कर्त्तव्यं यावत्प्रतिरूपाः । 'तेसि णं पुक्खरिणीण'-तासां खलु पुष्करि1 णीनाम् 'पत्तेयं पत्तेयं तिदिसि'-प्रत्येकं प्रत्येकं त्रिदिशि पूर्वदक्षिणोत्तरासु, । 'तिसोवाणपडिरूवगा वण्णओ'-तेपां खलु त्रिसोपानप्रतिरूपकाणां वर्णन मत्र कर्तव्यम्, 'तोरणा भाणियव्वा'तोरणानि भणितव्यानि तद्वर्णनमपि पूर्वदेव, कियत्पर्यन्तं तोरणादि वर्णनं तत्राह-'जाव छत्ताइछत्ता'-यावत्-छत्रातिच्छत्राणि अष्टमङ्गलकध्वजादीनां संग्रहः । 'सभाएणं मुहम्माए छमगोगुलिय साहस्सीओ पन्नताओ'-सभायां खलु सुधर्मायां पटू पटू संख्यापरिमितानि मनोगुलिका सहस्राणि प्रज्ञप्तानि-कथितानि, 'तं जहा' तद्यथा-'पुरस्थिमेणं दो साहस्सीओ 'पूर्वस्यां दिशि द्वे सहस्रे, 'पञ्चत्थिमेणं दो साहस्सीओ'-पश्चिमायां दिशि द्वे पूर्व की तरह यावत् प्रतिरूप' पद तक कर लेना चाहिये 'तेसिणं पुक्खरिणीणं पत्तेयं २ तिदिसि' इन पुष्करिणियों की अर्थात् प्रत्येक पुष्करिणीकी-वावडी की पूर्वदक्षिण और उत्तर इन तीन दिशा में 'तिसोवाणपडिरूवगा वण्णओ' तीन तीन सोपान पंक्तियां है। ये त्रिसोपानपंक्तियां यावत् प्रतिरूप हैं ऐसा यहां वर्णन कर लेना चाहिये तथा 'तोरणा भाणियव्वा' यहां तोरणों का भी वर्णन कर लेना चाहिये 'जाव छताइछत्ता' और यह वर्णन यावत् छत्रातिछत्रपाठतक करना चाहिये। यहां पर यावत् शब्द से अष्ट महामंगल और ध्वजा आदिकों का ग्रहण हुआ है। 'सभाएणं सुहम्माए छमणोगुलिया साहस्सीओ पण्णत्ताओ' सुधासभा में छ हजार मनोगुलिकाएं कही गई है। 'तं जहा' जो इस प्रकार से है-'पुरस्थिमेणं दो साहस्सीओ' पूर्वदिशा में दो हजार 'पञ्चत्थिमेणं दो साहस्सीओ' पश्चिमदिशा में એ પાવર વેદિકાઓનું અને વનખંડોનું વર્ણન પહેલાં કહેલ તે પ્રમાણે યાવત્ प्रति३५ मे ५४ पर्यन्त ४२री 'तेसिणं पुक्खरिणीणं पत्तेयं पत्तेयं तिदिसि' मा પુષ્કરિણિયેની એટલે કે દરેક પુષ્કરિણીની ત્રણ દિશામાં એટલે કે પૂર્વ, દક્ષિણ मने उत्तर शिम 'तिसोवाणपडिरूवगा वण्णओं' agay सोपान-पाथिया यानी પંક્તિ છે. એ ત્રિપાન પંક્તિ યાવત્ પ્રતિરૂપ છે એ પ્રમાણે અહિંયાં वर्णन ४री वेबस. तथा 'तोरणा भाणियव्वा' मी या तोरणानुवर्णन पा ४री से नये. 'जाव छत्ताइछत्ता' मने ये न यावत् छत्राति से पा8 સુધી કરી લેવું. અહીયાં યાવત્ શબ્દથી આઠ મહા મંગળ દ્રવ્ય અને ધજાઓ ગ્રહણ थत छ. 'सभाए णं सुहम्माए छ मणोगुलिया साहस्सीओ पण्णत्ताओं' सुधी सामा छ १२ भनालियो दस छे. 'तं जहा' २ मा प्रभारी छ. 'पुरथिमेणं दो साहस्सीओ' पूर्व दिशाम मे २ 'पच्चत्थिमेणं दो साहस्सीओ'
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy