SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०६ नीवामिगमसूत्र चासन्तिकलताः अतिमुक्तलताः कुन्दलताः श्यामलता:-'भाणियव्यं कुमुमियाओ जाव पडिरूवाओ' नित्यं कुसुमिताः फलिताः पल्लविताः स्तवकिताः गुल्मिताः नित्यंयुगलिताः फलभारनताः सुविभक्त विशिष्ट मञ्जरी अवतंसकधारिण्यः सर्वरत्नमयाः श्लक्ष्णाः लण्हाः धृष्टा मृष्टा नीरजस्का निर्मलानिष्पङ्का निष्कण्टकच्छायाः सप्रभाः समरीचिकाः सोयोताः प्रासादिका दर्शनीया अभिरूपाः प्रतिरूपाः 'तेसि णं चेइयरुक्खाणं उप्पि'-तेषां खलु चैत्यवृक्षाणामुपरि-ऊर्ध्वभागे, 'वहवे अट्ठमंगलगाझया छत्ताइछत्ता' वहन्यष्टौमङ्गलकानि स्वस्तिक श्रीवत्स-बर्द्धमान नन्दिकावर्त भद्रासन कलशमत्स्यदर्पणाख्यानि कृष्णनीललोहितहारिद्रशुक्लचामरध्वजाः छत्रातिच्छत्राणि, । "तेसि णं चेइयरुक्खाणं पुरओ तिदिसिं' तेषां खलु चैत्यवृक्षाणां पुरतस्त्रिदिशि पूर्वदक्षिणोत्तरासु' 'तो मणि याओ' ये सब पद्मलताएं अशोकलताएं. चम्पकलताएं चूय-आम्रलताएं, वनलताएं, वासन्तिकलताएं, अतिमुक्तकलताएं, कुन्दलताएं एवं श्यामलताएं, "भाणियव्वं कुसुमियाओ जाव पडिरूवाओ' कुसुमित है। और यावत् प्रतिरूपक है। यहां यावत्पद से 'फलिताः, पल्लविताः, गुल्मिताः, नित्यं युगलिताः, फलभारनताः, सुविभक्त विशिष्ट मञ्जरी अवतंसकधारिण्यः, सर्वरत्नमयाः, श्लक्ष्णाः, लण्हाः घृष्टाः, नीरजस्काः निर्मलाः, निष्पंकाः, निष्कंटकच्छायाः, सप्रभा, समरीचिका, सोद्योताः, प्रासादिकाः दर्शनीयाः अभिरूपाः,' इन समस्त पदों का ग्रहण हुआ है। 'तेसिणं चेइयरुक्खाणं उप्पि' इन चैत्यवृक्षों के उर्वभाग में 'बहवे अट्ठमंगलगा भूया छताइछत्ता' अनेक स्वस्तिक, श्रीवत्स, वर्धमान, नन्दिकावर्त भद्रासन, कलश मत्स्य, दर्पण ये अष्टमंगल द्रव्य है। तथा कृष्णनील लोहित हारिद्र शुक्ल वर्ण की चमराकारवाली ध्वजाएं मशताया, २५४सतायो, मारातामा भने श्यामसतायो 'भणियव्वं कुसु. मियाओ जाव पडिरूवाओ' सुमित छ, यावत् प्रति३५ छ. माडी यां यावत्पथी 'फलिताः पल्लविताः गुल्मिताः नित्यं युगलिताः फलभारनताः सुविभक्त विशिष्टमंजरी अवतंसकधारिण्यः, सर्वरत्नमयाः श्लक्ष्णाः लण्हाः घृष्टाः मृष्टः: नीरजस्काः निर्मला: निप्पंकाः निष्कंटकच्छायाः सप्रभाः समरीचिकाः सोद्योताः प्रासादिकाः दर्शनीया अभिरूपाः' मा मधir पहा अडए) ४२।या छ. तेसिंणं चेइयरुक्खाणं उप्पिं' में अत्यपक्षाना 6५२ना मामा 'बहवे अट्ठमंगलगा भूया छत्ताइछत्ता' मने स्वस्ति, श्रीवत्स નંદિકાવર્ત વર્ધમાન, ભદ્રાસન, કળશ, મત્સ્ય દર્પણ એ આઠ મંગલ દ્રવ્ય છે. તથા કૃષ્ણ, નીલ, લાલ, પીળા, સફેદરંગની ચમરાકારવાળી ધજાઓ છે. અને छत्रतत्र छे. 'तेसिणं चेइयरुक्खाणं पुरओ तिदिसि' से चौत्यक्षानी मात्रा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy