SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र याओ पण्णत्ताओ ताओ णं धूवघडियाओ कालागुरुपवरकुंदरक तुरुक्क जाव घाणमणणिव्वुइकरेणं गंधेणं सव्वतो समंता आपू. रेमाणीओ चिटुंति । सभाएणं सुहम्माए अंतोबहुसमरमणिज्जे भूमिभागे पण्णते जाव मणीगं फासो उल्लोया पउमलयति. चित्ता जाव सम्वतवणिज्जमए अच्छे जाव पडिरूवे ॥सू०६१॥ छाया-'तस्य खलु मूल प्रासादावतंसकस्योत्तरपूर्वस्या मत्र खलु विजयस्य देवस्य सभा सुधर्मा प्रज्ञप्ता-अर्द्धत्रयोदशयोजनानि-आयामेन षट्सक्रोशानि योजनानि विष्कम्भेण नवयोजनानि-ऊर्ध्वमुच्चत्वेन अनेकस्तम्भशतसग्निविष्टा अभ्युद्गत सुकृत वज्रवेदिका तोरणवररचितशालमञ्जिकाः सुश्लिष्टविशिष्टलष्ट संस्थितप्रशस्तवैडूर्यविमलस्तम्भाः नानामणि कनकरत्नखचितोज्ज्वलवहुसम मुविभक्तचित्रनिचितरमणीयकृत्रिमतलाः ईहामृगऋपभतुरगनरमकरविहगव्याल. किन्नररुरुसरभचमरकुञ्जरवनलता-पद्मलताभक्तिचित्राः स्तम्भोगत वज्रवेदिकापंरिगताऽभिरामाः विद्याधरयमलयुगल यन्त्रयुक्ताइवाचिःसहस्रमालनीया-रूपकसहस्रकलिता दीप्यमाना देदीप्यमानाः चक्षुलोकनलेश्याः शुभस्पर्शाः सश्रीकरूपाः काञ्चनमणिरत्नस्तूपिकाः, नानाविधपश्चवर्णघण्टापताकपरिमण्डिताग्रशिखराः धवलाः मरीचिकवचं विनिर्मुश्चन्ती उल्लोयितमहिताः गोशीर्ष सरसरक्तचन्दनदर्दरदीर्ण पश्चाङ्गुलितलाः उपचितचन्दनकलशाः चन्दनघट मुकृततोरणप्रतिद्वारदेशभागाः आसक्तोत्सतविपुलवृन्ताऽवलम्बितमाल्यदामक लापाः पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जोपचारकलिताः कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपमघमघायमान गन्धोद्धृताऽभिरामाः सुगन्धवरगन्धिता गन्धवर्तिभूता अप्सरोगणसंघसंविकीर्णाः दिव्यत्रुटितमधुरशब्दसंप्रणादिताः सुरम्याः सर्वरत्नमय्यः अच्छाः यावत्प्रतिरूपाः। तस्याः खलु सुधर्मसमाया स्त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि । तानि खलु द्वाराणि प्रत्येकं प्रत्येकं द्वे द्वे योजने ऊर्ध्वमुच्चत्वेन एकैकयोजनं विष्कम्भेण तावदेव, प्रवेशेन श्वेतानि वरकनकस्तूपिकाकानि यावद्वनमालाद्वारवर्णकः । तेषां खलु द्वाराणां पुरतो मुखमण्डपाः अर्द्धत्रयोदशयोजनानि आयामेन षड्योजनानि विष्कम्भेण सातिरेके द्वे योजने उर्ध्वमुच्चत्वेन मुखमण्डपा अनेकस्तम्भशतसन्निविष्टाः यावदुल्लोकाः भूमिभागवर्णकः तेपां खलु मुखमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि यावन्मत्स्याः । तेषां खलु मुखमण्डपानां पुरतः प्रत्येक प्रत्येकं प्रेक्षागृहमण्डपाः प्रज्ञप्ताः। ते खलु प्रेक्षागृहमण्डपाः अर्द्धत्रयोदशयोजनानि-आया
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy