SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ üe जीवाभिगम योजनानि आयामविष्कम्भाभ्याम् दैर्घ्यविस्ताराभ्यां देशोनाष्टयोजनानीत्यर्थः, 'अव्भुग्गय० तदेव' अभ्युद्गतोत्सृत प्रहसितेनेत्यादि विशेषणं निरवशेषं पूर्ववदेव संग्राह्यम् इति ॥ ' तेसि णं पासायवर्डिसागाणं ' तेपां खलु प्रासादावतंसकानाम् अंतो बहुसमरमणिज्जा भूमिभागा उल्लोया' अन्तर्मध्यभागे बहुसमरमणीया भूमिभागा उल्लोकाश्च भवन्ति [ भूमिभागवर्णनम् उल्लोकवर्णनं चात्र विजयसूत्रवत् । 'तेसिणं बहुसमरमणिज्जाणं भूमिभागाणं तेपां खल बहुसमरमणीयानां भूमिभागानाम्, 'बहुमज्झ देसभाए' बहुमध्यदेश भागे, 'पतेयं- पत्तेयं पउमासणा पन्नत्ता' प्रत्येकमेकैक पद्मासनानि प्रज्ञप्तानि प्रतिष्ठापितानि सन्ति 'तेसिणं पासायाणं अ मंगलगा झया छत्ताइछत्ता' तेषां खलु प्रासादानाम् अष्टावष्टौ मङ्गलानि स्वस्तिकादीनि ध्वजा छत्राऽतिच्छत्राणि सन्निवेशितानि 'ते णं पासायवडें सगा 'ते खलु पुनः प्रासादावतंसकाः; 'अण्णेहिं चउहिं तदद्युच्चप्पमाणकुछ कम आठ योजन की है 'अ०भुग्गय०' इससे ऐसा लगता है कि मानो ये सब आकाश को ही छूना चाहते हैं । 'तेसिणं पासायवडिंसगाणं अंतो बहु समरमणिज्जा भूमिभागा' इन प्रासादावतंसकों का भीतरी भूमिभाग भी बहुसमरमणीय है । और 'उल्लोया' इन सबमें ऊपर में अंदरचा तने हुए है। यहां विजय सूत्र के अनुसार ही भूमि भाग का वर्णन उल्लोकों का वर्णन कर लेना चाहिये, 'तेसिणं समरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २१ इन बहुसमरमणीय भूमिभागों के मध्य भाग में प्रत्येक २ भूमिभाग में 'पउमासणा पत्ता ' पद्मासन कहे गये हैं । 'तेसिणं पासायाणं अडमंगलग भूया छत्ताइछन्ता' इन प्रसादावंतसकों के अग्र भाग में आठ २ स्वस्तिक आदि मंगलद्रव्य है और छत्राति छत्र है । 'ते णं पासायवडेंसगा अण्णेहिं चउहिं तद्धुच्चत्तप्यमाणमेतेहिं पासाचवडेंस एहिं पासायचडि सगाणं अंतो बहुसमरमणिज्जा भूमिभागा' मे प्रसाहात सोना महरनो लाग पशु धागोन समरभणीय छ, भने 'उल्लोया' से यधानी उपर ચંદરવા ખાધેલા છે. અહીયાં વિજય સૂત્રના કથન પ્રમાણેજ ભૂમિભાગનું વર્ણન मने उसाअनु वर्णन हरी सेवु. 'तेसिं णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झसभाए पत्तेयं पत्तेयं' या महुसभरभीय भूमि भूभिलागोनी मध्यभा हरे हरे लूभिलागभां 'पउमासणा पण्णत्ता' पद्मासना डेला छे. 'तेसिणं पासायाणं अट्ठद्रुमंगलगभूया छत्ताइछत्ता' मे आसाहायत सोनी अग्रभागभां आई मा स्वस्ति विगेरे भगत द्रव्यो छे भने छाति छ, 'तेणं पासाय चडिसगा अण्णेहिं चहिं तदधुच्च पमाणमेत्तेहिं पासावडे सहि सव्त्रओ समंता
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy