SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टोका प्र. ३ उ. ३ सू. ६० विजयायाः चतुर्दिक्षु वनपण्डादिकनि० १६७ सप्तयोजनशतानि पञ्चनवतानि किञ्चिद् विशेषाधिकानि परिक्षेपेण इत्यर्थः] 'तस्स णं भवारियालयणस्स' तस्य खलु उपकारिकालयनस्य, 'चउद्दिसिं' चतुर्दिशि चतसृषु दिक्षु, 'चत्तारि' चत्वारि एकैकस्यां दिशि एकैकभावेन चतुः संख्यकानि, 'ति सोवाणपड़िरूवगा पन्नत्ता' त्रिसोपानप्रतिरूपकाणि परिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि कथितानि, 'वण्णओ' वर्णकः [अत्र त्रिसोपानवर्णनं कर्तव्यम् ] तथाहि - सिणं तिसोवाणपडिरुवाणं अयमेयारूवे वण्णावासे पम्नत्ते, तं जहावइरामया नेमा रिट्ठामया सुपरट्टाणा वेरुलिया मया खंभा सुवण्णरुपमया फलगा बइरामईसंधी लोहितक्खमईओ सूईओ णाणामणिमया अवलंबणा अवलंवणवाहाओ' तेषां खलु त्रिसोपानप्रतिरूपकाणाम् अयम् एतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथावज्रमया नेमा रिष्टमयाः सुप्रतिष्ठानाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयाः फलकाः वज्रमय्यः सन्धयः लोहिताक्षमय्यः सूच्यः, नानामणिमयानि अवललयनरूप - विश्रामस्थान ३७९५ योजन से कुछ अधिक परिक्षेपवाला है 'तस्सणं ओवारियालयणस्स' इस उपकारिकालघन रूप विश्रामस्थान को 'चउद्दिसिं' चारदिशाओं में - अर्थात् एक एक दिशा में 'तिसोवाणपडिवगा पन्नत्ता' सुन्दर २ तीन २ सोपान है । यहां पर त्रिसोपानों का वर्णन इस प्रकार से करना चाहिये- 'तेसिं णं तिसोवाणपरूिवाणं अमेयारूवे वण्णावासे पण्णत्ते' तं जहा - वइरामया, नेमारिट्ठमया, पइडाणा बेरुलिया मया खंभा सुवण्णरुपामया' फलगा वहरामई, संधी लोहितक्खमईओ सूइओ णाणामणिमया अवलंबणा अवलंवणवाहाओ' पुरतो पत्तेयं २' आगे के भाग में प्रत्येक सोपान के ऊपर 'तोरणा पण्णत्ता ०' तोरण है । ओर ये तोरण 'छसाई छत्ता' एक एक ‘ओवारियालयणसमपरिक्खेवेणं' उपडारिडासयन ३५ मा विश्रामस्थान उ७य भए। डेन्नर सातसो पंचालु योन्नथी ४४४ वधारे परिक्षेप वाजु छे. 'तस णं ओवरियालयणस्स' मे उपरि सयनइय विश्रामस्थानने 'चउद्दिसिं' न्यारे हिशामाभां अर्थात् हरे४ दिशाभां 'तिसोवाणपडिरूवगा पण्णत्ता' सुंदर सुंदर ત્રણ ત્રણ સેાપાન—પગથીયાએ છે. અહીંયાં ત્રિસેપાનાનું વર્ણન આ રીતે કરવુ... 5. 'तेसिं णं तिसोवाणपडिरूवाणं अयमेयारूवे वण्णावासे पण्णत्ते तं जहा वरामया नेमा, रिट्ठामया पट्ठाणा, वेरुलियामया खंभा सुवण्णरुपमया फलगा, वइरामई संधी, लोहितक्खमईओ सूईओ, णाणामणिमया अवलंबणा, अवलंवणवाहाओ पुरतो पत्ते पत्तेय' भागजना लागभां हरेङ सोपान - यगथियानी ५२ 'तोरणा पण्णत्ता' तोरणे छे. मने मे तोरणोनी उ५२ 'छत्ताइ छत्ताई' मे हरे तोरण ઉપર એક એક છત્ર છે. અહીંયાં તારણા વિગેરેનું વર્ણન પહેલાંની જેમ કરી
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy