SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.५९ विजया रा. स्थलं विस्तारादिकं च १४३ प्रहसिता विव-इत्यादि सामान्यतः स्वरूपवर्णनम्-उल्लोकवर्णनं-मध्यभूमिभाग वर्णनम् सिंहासनवर्णनम् , विजयदुष्यवर्णनम् मुक्तादामोपवर्णनं च विजयद्वारवदेव ज्ञातव्यम् शेपमपि तोरणादिकं विजयद्वारवदेव ज्ञातव्यम्, विशेपजिघृक्षुभिस्तत एत दृष्टव्यं विस्तरभयान्नेह वितन्यते. 'नवरं बहुवयणं भाणियव्वं' नवरं-विजयद्वारतोरणादिवर्णने यत्रैकवचनं प्रयुक्तं तादृशस्थानेऽत्र बहुवचनं वर्णनीयम् अन्यत्सर्वं पूर्ववदेव-विजयद्वारवदेव ज्ञातव्यमिति ॥ __ 'विजयाए णं रायहाणीए'-विजयायाः खलु राजधान्या, 'एगमेगे दारे' एकैकस्मिन् द्वारे-प्रतिद्वारमित्यर्थः 'अट्ठसयं चक्कज्झयाणं अष्टशतम्-अष्टोत्तरं शतं चक्रध्वजानाम्, 'जाव असयं सेयाणं चउविसाणाणं णागवरकेऊणं' यादष्टशतं' श्वेतानां चतुर्विपाणानां नागंवरकेतूनाम् यावत्पदेनायं भावः-द्वारेषु प्रत्येकम्-एकैकस्यां नैषेधिक्यां द्वे द्वे तोरणे वक्तव्ये, तेपाञ्च तोरणानामुपरि प्रत्येकमष्टावष्टौ मङ्गलकानि, तेषाञ्च तोरणानामुपरि-कृष्णलोहितादि चामरध्वजादयो ध्वजा वक्तव्याः, तदनन्तरं तोरणानां पुरतः शालभञ्जिका वक्तव्याः, तदन्तरं नागदन्तका वक्तव्याः, तदन्तरं-तेषु नागदन्तकेषु दामानि वक्तव्यानि, तदनन्तरं-हयादि संघाटादयः संघाटा वक्तव्याः, तदनन्तरं-हयपंक्त्यादयः-पङ्क्तयः वक्तव्याः, तदनन्तरं-हयवीथ्यादयो वीथयो वक्तव्याः, तदनन्तरं-हयमिथुनकादीनि मिथु-' नानि वक्तव्यानि, तदनन्तरं-पद्मलतादिका लताः वक्तव्याः, ततश्चतुर्दिक्षु चतुरदिक सौवस्तिका वक्तव्याः, तदनन्तरं चन्दनकलशाः वक्तव्याः, तदनन्तरं-भृङ्गारका वक्तव्याः तदनन्तरम्-आदर्शकाः वक्तव्याः, तदनन्तरं-स्थालानि वक्तव्यानि, तद. नन्तरं पायो वक्तव्याः, तदनन्तरं सुप्रतिष्ठानि, तदनन्तरं मनोगुलिकाः तदनन्तरं सब वर्ण विजयद्वार के वर्णन में देखलेना चाहिये, इसी प्रकार तोरण आदि का वर्णन भी वहीं से समझलेना चाहिये । 'नवरं बहुवयणं भाणियव्वं' अन्तर इतना ही है कि वहां विजय द्वारके वर्णन में एक वचन है और यहां बहुवचन से कहना चाहिये। फिर चन्दन कलश, फिर भृङ्गारक-झारिये, फिर आदर्शक, स्थाल पात्रिकाएं सुप्रतिष्ठक, मनोगुलिकाएं, उन मनोगुलिकाओं के ऊपर जलविना के वातकरक वायुવર્ણન પ્રમાણે છે. તે ત્યાંથી સમજી લેવું એજ પ્રમાણે તોરણ વિગેરેનું વર્ણન पर त्यांना प्रमाणे छे. 'नवरं बहुवयणं भाणियव्वं' मत२ मेटयु छ है ત્યાં વિજ્યદ્વારના વર્ણનમાં એક વચનને પ્રાગ થયેલ છે, અને અહીયાં બહુ વચનને પ્રવેગ કરવાનો છે. તે પછી ચંદન કલશ, તે પછી ભંગારક-ઝારિયો તે પછી આદર્શક, સ્થાલ પત્રિકાઓ સુપ્રતિષ્ઠકે, મને ગુલિકાઓ, તે મને ગુલિકાઓની ઉપર જલવગરના વાતકરક વાયુ ભરેલા ઘડાઓ તે પછી અનેક
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy