SearchBrowseAboutContactDonate
Page Preview
Page 1577
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. १० स. १५५ जीवानां दशविधत्वनिरूपणम् १५५३ समयसिद्ध इति कृत्वा ? भगवानाह - गौतम ! 'साईए अपज्जयसिए' सादिकोsपर्यवसितः सिद्धत्व प्राप्त्यनन्तरं तेनैव रूपेण स्थितिमान् सर्वदेति शेषः । सम्प्रति प्रथमसमयनारकादीनामन्तरं दशयति- पदमसमयणेरइयस्स णं भरते ! अंतरं केवच्चिरं होइ ?' प्रथमसमयनैरयिकस्य खलु भदन्त । कियच्चिरमन्तरं भवति ? भगवानाह गौतम ! 'जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमन्महियाईउक्कोसेणं वणस्सइकालं' जघन्येन दशवर्षसहस्राणि - अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षेण अनन्ता - उत्सर्पिण्यवसर्पिण्यः : कालतः, क्षेत्रतोऽनन्ता लोका अनन्ताः पुद्गलपरावर्ता आवलिकाया असंख्येयो भागः (वनरपतिकालात्मकः) 'अपढमसमयणेरइयस्स णं भते ! अंतरं कालओ केवच्चिरं होइ ? जहन्नेणं अंतोमुहुत्तं - उक्कोसेणं वणस्स इ कालो' अप्रथमसमयनैरयिकस्य खलु भदन्त ! कालतोऽन्तरं कियच्चिरं भवति ? गौतम ! इनकी कायस्थिति का काल 'सादीए अपज्जबसिए' सादि अपर्यवसित होता है । 'पढमसमय णेरइएणं भंते ! अंतरं कालओ haच्चिरं होई' हे भदन्त ! जो नैरयिक प्रथम समयवर्ती है उनका अन्तर काल की अपेक्षा कितना कहा गया है ? हे गौतम! इनका अन्तर काल की अपेक्षा 'जहणजेर्ण दसवाससहस्साइं अंतोमुहुत्तमम्भहियाई 'उकोसेणं वणस्सहकालो' जघन्य से तो दश हजार बर्ष का कहा गया है और उत्कृष्ट से वनस्पति काल प्रमाण अनन्तकाल का कहा गया है 'अपढमसमय णेरइयस्सणं भंते ! अंतरं कालओ केवच्चिरं होई' अप्रथम समयवर्ती नैरयिक का अन्तर काल की अपेक्षा कितना है. उत्तर में प्रभु कहते हैं - 'जहणणं अंतोमुडुतं उकोसेणं वणस्स - कालो' हे गौतम ! इसका अन्तर काल की अपेक्षा जघन्य से तो एक પ્રશ્નના ઉત્તર આપતા પ્રભુશ્રી કહે છે કે હૈ ગૌતમ ! તેમની કાયસ્થિતિનેાકાળ 'सादीए अपज्जवसिए' साहि अपर्यवसित होय छे, 'पढमसमयणेरइयाणं भते ! अंतरं कालओ केवच्चिरं होई' हे भगवन् ! अथभसभयवर्ति ने नेरयि४ छे, તેમનુ અંતર કાળની અપેક્ષાથી કેટલું કહેવામાં આવેલ છે ? હે ગૌતમ ! तेभनु अंतर अजनी अपेक्षा 'जहण्णेणं दसवाससहस्साइं अतोमुहुत्तमन्महियाई उक्कोसेणं वणस्सइकालो' धन्यथी तो हसलरवर्षनु वामां आवे छे. अने उत्सृष्टथी वनस्पतिठाण प्रभाणु मन तामनु' 'हेवामां आवे छे. 'अपढमसम चणेरईयस्सणं अ ंतरं कालओ क्वच्चिरं होइ' प्रथभसभयवर्ति नैरयितु' ग ंतर अणनी અપેક્ષાથી કેટલુ' કહેવામાં આવેલ છે ? આપ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે - 'जहणेणं अतोमुहुत्तं उफोसेणं वणस्सइकालो' हे गौतम! तेभनु मंतर કાળની અપેક્ષાથી જઘન્યુથી તે એક અંતર્મુહૂર્તનુ કહ્યું છે, અને ઉત્કૃષ્ટ जी० १९५
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy