SearchBrowseAboutContactDonate
Page Preview
Page 1571
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.१० सू.१५५ जीवानां दशविधत्वनिरूपणम् १५४७ समयमणूला असंखेज्जगुणा पढमसमयणेरइया असंखेज्जगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असं. खेज्जगुणा अपढमसमयणेरइया असंखेज्जगुणा अपढमसमय. देवा असंखेज्जगुणा अपढमसमयसिद्धा अणंतगुणा, अपढमसमयतिरिक्खजोणिया अणंतगुणा। से तं दसविहा सव्वजीवा पण्णत्ता । से तं सव्वजीवाभिगमे ॥ त्ति जीवाभिगम सुत्तं समत्तं ॥सू० १५५॥ ___ छाया-दशविधाः सर्वजीवा प्रज्ञप्ताः, तद्यथा-प्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकाः प्रथमसमयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्याः प्रथमसमयदेवाः अप्रथमसमयदेवाः प्रथमसमयसिद्धाः । अप्रथमसमयसिद्धाः । प्रथमसमयनैरयिकः खलु भदन्त ! प्रथमसमयनैरयिक इति कालतः कियच्चिरं भवति ? गौतम ! एकं समयम्, अप्रथमसमयनैरयिकः खलु भदन्त ! अप्रथमसमयनैरयिक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येन दशवर्षसहस्राणि समयोनानि उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकः, खल भदन्त०, गौतम ! एकं समयम् अप्रथमसमयतिर्यग्योनिकः खलु भदन्त !० जघन्येन क्षुल्लकं भवग्रहणं समयोनम् उत्कर्षण बनस्पतिकालः। प्रथमसमयमनुष्यः खल भदन्त !० एकं समयम्, अप्रथमसमयमनुष्यः खलु भदन्त ! जघन्येन क्षुल्लकं भवग्रहणं-उत्कर्पण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाऽभ्यधिकानि, देवो यथा नैरयिकः । प्रथमसमयसिद्धः खलु भदन्त १० एकं समयम्, अप्रथमसमयसिद्धः खलु भदन्त !० सादिकोऽपर्यवसितः। प्रथमसमयनैरयिकस्य खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्ताऽभ्यधिकानि-उत्कर्पण वनस्पतिकालः। अप्रथमसमयनैरयिकस्य खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ?, गौतम ! जघन्येनान्तर्मुहर्तम्-उत्कर्पण वनस्पतिकालः। प्रथमसमयतियग्योनिकस्यान्तरं कियच्चिरं भवति ?, गौतम ! जघन्येन द्वे क्षुल्लके भवनइणं समयोने-उत्कर्षेण वनस्पतिकालः। अप्रथमसमयतिर्यग्योनिकस्य खलु भदन्त !० जघन्येन क्षुल्लकं भवग्रहणं समयाधिकम्-उत्कण सागरोपमशतपृथक्त्वं सातिरेकम् । प्रथमसमयमनुष्यस्य खलु भदन्त !० अन्तरं कालतः कियचिरं भवति ? गौतम ! जघन्येन द्वे क्षुल्लके भवग्रहणे समयोने उत्कर्पण वनस्पतिकालः। अप्रथमसमयमनुष्यस्य खलु भदन्त ! अन्तरं०? जघन्येन क्षुल्लक
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy