SearchBrowseAboutContactDonate
Page Preview
Page 1560
Loading...
Download File
Download File
Page Text
________________ १५३६ जीवाभिगमस्ये सव्वत्थोवा पंचिदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया वेइंदिया विसेसाहिया तेउकाइया असंखेज्जगुणा पुढवीकाइया विसेसाहिया आउकाइया विसेसाहिया वाउकाइया विसेसाहिया अणिदिया अणंतगुणा वणस्सइकाइया अणतगुणा। ति ॥ सू० १५४ ॥ छाया-तत्र खलु ये ते एवमुक्तयन्तो दशविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तः तयथा-पृथिवीकायिकाः अकायिकाः तेजस्कायिकाः वायुकायिकाः वनस्पतिकायिकाः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाः अनिन्द्रियाः । पृथिवीकायिकः खलु भदन्त ! पृथिवीकायिक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनाऽन्तर्मुहूर्तन्मुत्कर्षणाऽसंख्येयं कालम्-असंख्येया उत्सर्पिण्यवसर्पिग्यः कालतः, क्षेत्रतोऽसंख्येया लोकाः। एवमप्तेजोवायुकायिकः। वनस्पतिकायिकः खलु भदन्त !० गौतम ! जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः। द्वीन्द्रियः खलु भदन्त !० जघन्येनान्तर्मुहूर्तम्-उत्कर्षेण संख्येयकालम् । एवं-त्रीन्द्रियोऽपि, चतुरिन्द्रियोऽपि, पञ्चेन्द्रियः खलु भदन्त !०, गौतम ! जघन्येनान्तर्मुहूर्तम्-उत्कपेण सागरोपमसहस्रं सातिरेकम् । अनिन्द्रियः खलु भदन्त !० अनिन्द्रिय इति कालतः कियच्चिरं भवति ? गौतम ! सादिकोऽपर्यवसितः। पृथिवीकायिकस्य खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तमुहूर्तन्मुकर्षेण वनस्पतिकालः। एवमष्कायिकस्य-तेजस्कायिकस्य--वायुकायिकस्य वनस्पतिकायिकस्य खलु भदन्त ! अन्तर कालतः कियच्चिरं भवति ? गौतम ! यैव पृथिवीकायिकस्य संचिट्ठणा, द्वि त्रि चतुरिन्द्रिय पञ्चेन्द्रियाणामेतेषां चतुर्णामपि अन्तरं जघन्येनाऽन्तर्मुहूर्तम्-उत्कर्षेण वनस्पतिकालः । अनिन्द्रियस्य , खलु भदन्त ! अन्तरं कालतः कियचिरं भवति ? गौतम ! सादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् । एतेषां खलु भदन्त ! पृथिवीकायिकानामप्कायिकानां तेजस्कायिकानां वायुकायिकानां वनस्पतिकायिकानां द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरि‘न्द्रियाणां पञ्चेन्द्रियाणामनिन्द्रियाणां च कतरे कतरेभ्योऽल्पा वा-बहुका वा-तुल्या वा-विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पञ्चेन्द्रियाः चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेपाधिकाः द्वीन्द्रिया विशेपाधिकाः तेजस्कायिका असंख्येयगुणाः पृथिवीकायिका विशेपाधिकाः अप्कायिका विशेषाधिकाः वायुकायिका विशेषाधिका अनिन्द्रिया अनन्तगुणाः वनस्पतिकायिका अनन्तगुणाः इति ॥९० १५४॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy