SearchBrowseAboutContactDonate
Page Preview
Page 1557
Loading...
Download File
Download File
Page Text
________________ - - प्रमेयद्योतिका टीका प्र.१० सू.१५३ जीवानां नवविधत्वनिरूपणम् १५३३ काणाम् प्रथमाऽप्रथममनुष्याणां प्रथमाः स्तोकाः अप्रथमेऽसंख्येयगुणाधिका यथा मनुष्या देवा अपि ज्ञेयाः। सम्प्रति-प्रथमसमयनैरयिकादारभ्य सिद्धान्तानामल्पबहुत्वम्-'एएसि णं भंते ! पढमसमयनेरइयाणं-पढमसमयतिरिक्खजोणियाणंपढमसमयमणूसाणं पढमसमयदेवाणं, अपढमसमयनेरइयाणं-अपढमसमयतिरिक्खजोणियाणं-अपढमसमयदेवाण-सिद्धाण य कयरेकयरेहितो अप्पा वा जाब विसेसाहिया' प्रथमसमयकानां नैरयिक-तिर्यग्योनिक-मनुष्य देवानाम्, अप्रथमसमयकानामप्येतेषां खलु भदन्त ! सिद्धानां च कतरेकतरेभ्योऽल्पा वा यावद्विशेषाधिका वेति प्रश्नः ? भगवानाह-'गोयमा ! सव्वत्थोवा पढमसमयमणुस्सा अपढमसमयमणुस्सा असंखेज्जगुणा-पढमसमयनेरइया असंखेजगुणा-पढमपढमसमय रइ० पढमस० तिरिक्खाजोणियाणं पढमसमय मणूसाणं पढमसमय देवाणं अपढम समयनेरइयाणं अपढससमय तिरिक्खजोणियाणं अपढमसमयमणूसाणं अपढमसमय देवाणं सिद्धाण य कयरे०१ हे भदन्त ! इन प्रथम समयवर्ती नैरयिकों के, प्रथम समयवर्ती तिर्यञ्चों के, प्रथम लमयवर्ती मनुष्यों के, प्रथम समयवर्ती देवों के, अप्रथम समयवर्ती नैरयिकों के अप्रथम समयवर्ती तिर्यञ्चों के, अप्रथम समयवर्ती मनुष्यों के, अप्रथम समयवर्ती देवों के और सिद्धों के बीच में कौन जीव किन जीवों की अपेक्षा अल्प हैं ? कौन जीव किनकी अपेक्षा बहुत हैं ? कौन किनके बराबर हैं ? और कौन किनसे विशेषाधिक हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! सव्वत्थोवा पढमसमयमणूसा' हे गौतम ! सब से कम प्रथम समयवर्ती मनुष्य हैं इनकी अपेक्षा 'अपढमसम० मणूसा असं०' मणूसाणं पढमसमयदेवाणं' अपढमसमयणेरइयाणं अपढमसमय तिरिक्खजोणियाणं अपढमसमयमणूसाणं अपढमसमयदेवाणं सिद्धाणय कयरेकयरे०' 8 लगवन् આ પ્રથમ સમયવતી નૈરયિકેમાં પ્રથમ સમયવર્તી તિર્યમાં પ્રથમ સમય વતી મનુષ્યમાં, પ્રથમ સમયવતી દેવેમાં, અપ્રથમ સમયવતી નરયિકેમાં અપ્રથમ સમયવતિ તિયામાં અપ્રકમ સમયવત મનુષ્યમાં, અપ્રામસમય વતી દેવામાં અને સિદ્ધોમાં ક્યા છે કયા જીવોના કરતાં અલ્પ છે? કયા ક્યા કરતાં વધારે છે. કેણ ની બરોબર છે? અને કે नाथी विशेषाधि छ १ मा प्रश्न उत्तरमा प्रभुश्री ४ छ -'गोयमा ! सव्वत्थोवा पढमसमय मणूसा' गौतम । सौथी गछ। प्रथम समययती मनुष्य छ, तेना ४२di 'अपढमसमय मणूस असं०' प्रथम समययता मनुष्य
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy