SearchBrowseAboutContactDonate
Page Preview
Page 1549
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.१० सू.१५३ जीवानां नवविधत्वनिरूपणम् १५२५ यथा नैरयिकः प्रथमसमयदेवः एक समयं यावत् स्थितिमान् कालत:--अप्रथम समयदेवः कालतः कियच्चिरं भवतीति प्रश्ने भगवानाह-गौतम ! जघन्येन दशवर्षसहस्राणि समयोनानि उकर्षेण त्रयस्त्रिंशत्सागरोपमाणि समयोनानि इति । 'सिद्ध णं भंते !०' सिद्धः खलु भदन्त ! 'सिद्धे त्ति कालओ केवच्चिरं होइ' सिद्ध इति कालतः कियच्चिरं भवति ? भगवानाह-गौतम ! 'साईए अपज्जवसिए' सादिकोऽपर्यवसितः अपर्यवसितत्वादेवाऽस्य स्थिते कालतः प्रमाणं कियच्चिरमिति • शङ्काऽपनुन्ना । प्रथमसमयनारकादीनामन्तरं दर्शयितुमाह-'पढमसमयणेरइयस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ?' प्रथमसमयनैरयिकस्य खलु कालतोऽन्तरं कियच्चिरं भदन्त ! भगवानाह-'गोयमा ! जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमम्भहियाई गौतम ! जधन्येन दशवर्षसहस्राण्यन्तर्मुहूर्ताऽभ्यधिकानि, 'उक्कोसेणं वणस्सइकालो' उत्कर्षेण वनस्पतिकालः, स च प्रागुक्तः कतिधा। 'अपढमसमयनेरइयस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ' अप्रथमसमयतीन पल्योपम की होती है 'देवे जहा णेरइए' देवों की कायस्थिति नैरयिकों जैसी होती हैं 'सिद्धणं भंते ! सिद्धेत्ति कालओ केवच्चिरं होई' हे भदन्त ! सिद्ध की कायस्थिति कितनी होती है ? हे गौतम ! सिद्ध की कायस्थिति 'सादीए अपज्जवसिए' सादि अपर्यवसित होती है 'पढमसमय नेरइयस्स णं भंते ! अंतरं कालओ केवच्चिरं होई' हे भदन्त ! प्रथम समयवतीं नैरयिक का अन्तर काल की अपेक्षा कितना होता है ? हे गौतम ! 'जहण्णेणं दसवाससहस्साई अंतोमुत्तमम्भहियाई प्रथम समयवर्ती नैरयिक का अन्तर जघन्य से तो एक अन्तमुहर्त अधिक १० हजार वर्ष का होता है और 'उकोसेणं वणस्सइ कालो' उत्कृष्ट के वनस्पति काल प्रमाण अनन्त काल का होता है। छ. 'सिद्धे णं भते सिद्धेत्ति कालओ केवच्चिरं होइ' गौतम ! सिद्धनी કાયસ્થિતિ કેટલી હોય છે ? હે ગૌતમ ! સિદ્ધોની કાયસ્થિતિ 'सादीए अपज्जवसिए' सात अपयसित राय छे. 'पढमसमयनेरइयस्स ण भते! अंतरं कालओ' लगवन् ! प्रथम सभयती नै२यिनु मत२ ॥ ની અપેક્ષાથી કેટલું હોય છે? હે ગૌતમ! પ્રથમ સમયવતી નરયિકનું मात२ 'जहण्णेण दसवाससहस्साई अंतोमुहुत्तममहियाई प्रथम समय पती નરયિકનું અંતર જઘન્યથી તો એક અંતમુહૂર્ત વધારે દસ હજાર વર્ષનું होय छे भने 'उकोसेण धणस्सइकालो' टिथी वनस्पतिक्षण प्रभागनत
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy