SearchBrowseAboutContactDonate
Page Preview
Page 1546
Loading...
Download File
Download File
Page Text
________________ • १५२२ जीवाभिगमसूत्रे अथवा - प्रकारान्तरेण संसाराऽसंसारभेदभिन्ना अपि सर्वे नवधा विभक्ताः सर्व जीवाः प्रज्ञप्ताः तद्यथा - प्रथमसमयनैरयिकाः १ अप्रथमसमयनैरयिकाः २ प्रथमसमयतिर्यग्योनिकाः ३ अप्रथमसमयतिर्यग्योनिकाः ४ प्रथमसमयमनुष्याः ५ अप्रथमसमयमनुष्याः ६ प्रथमसमयदेवाः ७ अप्रथमसमय देवाः ८ सिद्धाय ९ । तत्र - 'पढमसमयने रइया णं भंते ० ? गोयमा ! एकं समयं ' प्रथमसमयनैरयिकः खलु भदन्त १० गौतम ! एकसमयमात्रं प्रथमसमयनैरथिकस्य स्थितिः, द्वितीयादि समये तत्स्थिति स्वीकारे तु प्राथम्यविशेपणमसमञ्जसं स्यात् इति । 'अपठमसमय 'अहवा णवविहा सव्यजीवा पण्णत्ता' इत्यादि । . टीकार्थ - अथवा समस्त जीव इस तरह से भी नौ प्रकार के कहे गये हैं- 'तं जहा' जैसे - ' पढमसमय णेरड्या अपढमसमयणेरइया पढम समय तिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया' प्रथम समयनैरयिक अप्रथमसमयनैरयिक, प्रथमसमयतिर्यग्योनिक, अप्रथमसमय तिर्यग्योनिक, ' पढमसमयमणूसा, अपढमसमयमणूसा पढमसमय देवा, अपढम समय देवा' प्रथम समय मनुष्य, अप्रथम समय मनुष्य प्रथम समय देव अप्रथम समय देव और 'सिद्धा य' सिद्ध, इनकी कायस्थिति का विचार - ' पढमसमयनेरइयाणं भंते !' हे भदन्त ! जो प्रथम समयवर्ती नैरयिक हैं उनकी कार्यस्थिति का काल कितने तक का होता है ? इसके उत्तर में प्रभु कहते हैं - हे गौतम ! प्रथम समयवर्ती नैरयिक की कायस्थिति 'एक्कं समयं' एक समय तक की होती है 'अपढमसमयनेरइयस्स णं भंते० " हे भदन्त ! ' अहवा णवविहा सव्व जीवा पण्णत्ता' त्याहि ટીકા અથવા સઘળા જીવે આ રીતે પણ નવ પ્રકારના કહેવામાં मावेस छे. न 'पढमसमयणेरइया; अपढमसमयणेरइया, पढमसमयतिरि-क्खजोणिया अपढमसमयतिरिक्खजोणिया' प्रथभ સમય નરયિક અપ્રથમસમય नैरथिङ, प्रथम समय तिर्यग्योनि, अप्रथम सभय तिर्यग्योनि, 'पढम समय मणूसा अपढमसम्यमणूसा, पढमसमयदेवा, अपढमसमयदेवा' प्रथम सभय भनुष्य, प्रथम समय भनुष्य प्रथम सभय देव प्रथम सभय देव भने 'सिद्धाय' सिद्ध એમની કાયસ્થિતિનું કથન 'पढमसमयनेरइयाणं भंते! हे भगवन् ! प्रथमसभयभां वर्तमान २યિકા છે. તેમની કાયસ્થિતિના કાળ કેટલે કહેવામાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ ! પ્રથમ સમયમાં વમાન નરયિકની अयस्थिति 'एक्कं समयं समय पर्यन्तनी होय छे. 'अपदमसमयनेर
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy