SearchBrowseAboutContactDonate
Page Preview
Page 1540
Loading...
Download File
Download File
Page Text
________________ __ जीवाभिगमसूत्र भणितव्यम्, तथा च तेषां जघन्यतः प्रत्येकमन्तर्मुहूर्तमुत्कर्पतो वनस्पतिकालः । एकेन्द्रियस्यान्तरं तु यथास्थानमुक्तमेव । 'सिद्धस्स गं भंते ! अंतरं कालओ० ? साईयस्स अपज्जवसियस्स पत्थि अंतरं' सिद्धस्य खलु भदन्त ! कालतोऽन्तरं कियत् ? गौतम ! सिद्धस्य सादिकस्याऽपर्यवसितस्यान्तरं नास्ति अपर्यवसितत्वात् । 'एएसि णं भंते ! एगिदियाणं-वेइंदियाणं-तेइंदियाणं-चउरिदियाणंणेरइयाणं पंचिंदियतिरिक्खजोणियाणं मणूसाणं-देवाणं सिद्धाण य कयरे कयरेहितो अप्पा वा-बहुका वा जाव विसेसाहिया' एतेषां नवानां खल भदन्त ! कतरेकतरेभ्योऽल्पा वा-बहुका वा यावद्विशेषाधिकावेति प्रश्ने भगअन्तर तो यथास्थान कह ही दिया गया है 'सिद्धस्स णं अंतरं' हे भदन्त ? सिद्ध' जीव का अन्तर कितने काल का होता है ? इसके उत्तर में प्रभु कहते हैं-हे गौतम ! सिद्ध जीव 'सादीयस्स अपज्जघसियस' सादि अपर्यवसित होते हैं अतः वहां पर अन्तर का कथन नहीं किया गया है क्योंकि वहां पर अन्तर पडता नहीं है। यही वात 'नथि अंतरं' द्वारा प्रकट की गई है। __ अल्पबहुत्व का कथन- एतेसि णं भंते ! एगिदियाणं वेइंदियाणं तेइंदियाणं चउरिदियाणं रइयाणं पंचिंदियतिरिक्खजोणियाणं मणूसाणं देवाणं सिद्धाण य कयरे २' हे भदन्त ! इन एकेन्द्रिय दो. इन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, नैरथिक पञ्चेन्द्रिय तिर्यञ्च, मनुष्य, देव, - और सिद्ध इनके बीच में कौन जीव किस जीव की अपेक्षा अल्प हैं और कौन जीव किस जीव की अपेक्षा बहुत हैं इत्यादि इसके उत्तर કથન કરી લેવું જોઈએ. એક ઈદ્રિયવાળા જીનું અંતર તે પહેલા એગ્ય स्थान उपाभा यावी आयु छे. 'सिद्धस्स णं भंते ! अंतरं .' मगवन्! સિદ્ધ જીવનું અંતર કેટલા કાળનું હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ४९ छ 2-3 गौतम ! सिद्ध ४१ 'सादीयस्स अपज्जवसियस्स' साह मपयनસિત હોય છે. તેથી ત્યાં અંતરનું કથન કરવામાં આવેલ નથી. કેમકે ત્યાં - અંતર પડતું નથી. એજ વાત આ કથન દ્વારા પ્રગટ કરવામાં આવેલ છે. __म५ महुपर्नु ४थन'एएसि गं भंते ! एगिदियाणं, वेइंदियाण, तेइंदियाणं, चारिदियाणं, णेरइयाणं पंचिंदियतिरिक्खनोणियाण मणूसाणं देवाणं सिद्धाणय कयरे कयरे Mાથ હે ભગવન આ એક ઈદ્રિય, દ્વીન્દ્રિય, તે ઈન્દ્રિય ચ ઇન્દ્રિય નરયિક પંચેન્દ્રિય તિર્યંચ મનુષ્ય દેવ અને સિદ્ધ એ બધામાં કયા જ કયા જીવેના કરતાં અલ્પ છે? અને કયા છો કયા જીના કરતાં વધારે છે ? કયા જી કયા જીનીબરાબર છે તથા કયા જી કયા
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy