SearchBrowseAboutContactDonate
Page Preview
Page 1535
Loading...
Download File
Download File
Page Text
________________ I प्रद्योतिका टीका प्र. १० रु.१५२ जीवानां नवविधत्वनिरूपणम् १५११ टीका- 'तत्थ णं जे ते एवमाहंसु णवविहा सव्वजीवा पन्नत्ता ते णं एवमाहंसु तत्र जीवविचारे ये ते गणधराः नवविधाः सर्वजीवाः प्रज्ञप्ताः एवमुक्तवन्तस्ते खलु एवमुक्तवन्तः 'तं जहा - एगिया - बेड़ दिया- तेइ दिया- चउरिया-णेरइयापंचिदियति रिक्खजोणिया - मणूसा - देवा - सिद्धा' तद्यथा - एकेन्द्रियाः द्वीन्द्रियाः श्रीन्द्रियाः, चतुरिन्द्रियाः नैरयिकाः पञ्चन्द्रियतिर्यग्योनिकाः मनुष्याः देवाः सिद्धाः । तत्र - 'एगिदिए णं भंते ! एगिंदिय ति कालओ केवच्चिरं होइ ?' एकेन्द्रियः खलु भदन्त एकेन्द्रिय इति कृला कियच्चिरं कालतः ? अब नौ प्रकार के सर्व जीव हैं ऐसी जिनकी मान्यता है उसे प्रकट किया जाता है । 'तत्थ णं जे ते एवमाहंसु णवविहा सव्वजीवा पण्णत्ता' इ० । टीकार्थ- - इस जीव के प्रस्ताव में किसी अपेक्षा समस्त जीव नव प्रकार के हैं उनका इस सम्बन्ध में स्पष्टीकरण ऐसा है- 'तं जहा' जैसे 'एगिंदिया, बेदिया, ते दिया, चउरिदिया, णेरड्या, पंचें दियतिरिक्खजोणिया मणूसा देवा सिद्धा' एकेन्द्रिय जीव, दोइन्द्रिय जीव, तेड़न्द्रिय जीव, चौइन्द्रिय जीव, नैरयिक जीव पञ्चेन्द्रिय तिर्यग्योनिक 'जीव, मनुष्य, देव और सिद्ध इस प्रकार के इन जीवों में संसारी और असंसारी सब ही जीव अन्तर्भूत हो जाते हैं । कायस्थिति विचार - 'एगिंदिए णं भंते! एर्गिदियत्ति कालओ hafari होइ' हे भदन्त ! एकेन्द्रिय जीव, एकेन्द्रिय रूप से कितने હવે નૌ પ્રકારના સઘળાજીવા છે એપ્રમાણેની જેમની માન્યતા છે तेभनी मान्यता अगट १२वामां आवे छे. 'तत्थणं जे ते एवमाहंसु नवविहा सव्वजीवा पण्णत्ता' 'तं जहा ' इत्यादि. ટીકા આ નવપ્રકારના જીવેાના કથનમાં કઈ અપેક્ષાથી સઘળાજીવ નવ પ્રકારના છે એમ કહેવા વાળાઓનુ આ સંબંધમાં આ પ્રમાણેનુ' સ્પષ્ટી ४२५५ छे. 'तं जहां' प्रेम - 'एगिंदिया, वेइंदिया, तेइंदिया, चउरिया, णेरइया, पंचदियतिरिक्खजोणिया, मणूसा देवा सिद्धा' न्द्रियवाणा व मेधन्द्रिय વાળા જીવા ત્રણ ઇન્દ્રિયવાળા જીવેા ચાર ઇન્દ્રિયવાળા જીવે, નૈરયિક જીવે, પંચેન્દ્રિયતિય ચૈાનિકજીવ, મનુષ્ય, દેવ અને સિદ્ધ આ પ્રકારના આ જીવામાં સ'સારી અને અસસારી સઘળાવેને સમાવેશ થઇ જાય છે. કાયસ્થિતિને વિચ'ર 'एगिदिए णं भते ! एगिंदियत्ति कालओ केवच्चिरं होइ' हे भगवान् ! એક ઈન્દ્રિયવાıને ક્રમિનાથી કેટલા કાળપન્ત રહે છે ? આ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy