SearchBrowseAboutContactDonate
Page Preview
Page 1533
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.१० सू.१५२ जीवानां नवविधत्वनिरूपणम् १५०९ सिद्धास्ततस्तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह-'सेत्तं अट्ठविहा सन्यजीवा पन्नत्ता' इत्थं त एतेऽष्टविधाः सर्वे जीवाः प्रज्ञप्ताः ॥सू०१५१॥ अथ नवविधजीवानाह. मूलम्-तत्थ जे ते ऐवमासु नवविहा सव्वजीवा पत्नत्ता तेण एवमाहंसु तं जहा एगिदिया बेइंदिया तेइंदिया चउरिदिया णेरइया पंचिंदियतिरिक्खजोणिया मणुस्सा देवा सिद्धा। एगिदिए णं भंते ! एगिदियत्ति कालओ केदविरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं वणस्सइकालो। बेइंदिएणं भंते ! बेइंदियत्ति कालओ केवञ्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं एवं तेइंदिए वि चउरिदिएवि। णेग्इयाणं भंते! ० जहन्नेणं दसवासलहस्साई उकोसेणं तेत्तीसं सागरोवमाइं पंचिंदियतिरिक्खजोणिए णं भंते!० जहन्नेणं अंतोमुहत्त उक्कोसेणं तिन्नि पलिभोवमाइं पुचकोडी पुहुत्तमभहियाइं! एवं मणूसे वि, देवा जहा णेरइया। सिद्धे णं भंते !० साईए अपजवलिए ! एगिदियस्लणं संते! अंतरं कालओ केवञ्चिर होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं दो सागरोवमसहस्साइंसखेजबासमभहियाई, बेइंदियस्त णं भंते ! अंतरं कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो। एवं तेइंदिधस्स वि चउरिदियस्स वि णेरइयस्त वि पंचिंदियतिरिक्खजोणियस्त वि, मणुसस्स वि देवस्स वि सव्वेसिमेवं अंतरं माणिय छ । भाग प्रमाण होने से कहा गया है 'से तं अधिहा सव्यजीवा पन्नत्ता' इस प्रकार का यह विवेचन आठ प्रकार के सर्वजीवों के विपय में किया है। ॥१५१। वामां मावदा छे. 'सेत्तं अटविहा सव्यजीवा पन्नत्ता' २प्रभा मा पान આઠ પ્રકારના સઘળાજીવોના સંબંધમાં કરવામાં આવેલ છે. સૂ૦ ૧૫૧
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy