SearchBrowseAboutContactDonate
Page Preview
Page 1493
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.१० सू.१४९ जीवानां पविधवनिरूपणम् १४६९ औदारिकशरीरी भदन्त ! कालतः कियच्चिर खलु भवति ? भगवा नाह-गौतम ! 'जहन्नेणं खुड्डागं भवग्गहणं दुसमऊणं--उक्कोसेणं असंखेज्ज झालं जाव अंगुलस्स असंखेजइभागं' जघन्येन क्षुल्लकं भवग्रहणं द्विसमयोनम् विग्रहे आयद्वयोः समययोः कार्मणशरीरित्वात् । उत्कर्पणाऽसंख्येयं कालं यावद् अङ्गुलस्याऽसंख्येयभागम् । 'वेउब्वियसरीरी जहन्नेणं एक रामयं उक्कोसेणं तेतीसं सागरोवमाई अंतोमुहुत्तमभहियाई' वैक्रियशरीरी तु जघन्येनैकं समयम्-विकुर्वणा औदारिक शरीर वाला जीव औदारिक शरीर वाले के रूप में कितने काल तक रहता है ? अर्थात्-औदारिक शरीरी जीव की कायस्थिति का काल कितना है ? इसके उत्तर में प्रभु कहते हैं-'जहण्णेणं खुड्डागं भवग्गहण दुसमऊणं उक्कोसेणं असंखेज्जं कालं जाव अंगुलस्ल असंखेजहभागे हे गौतम ! औदारिक शरीरी की कायस्थिति का काल जघन्य से दो समय कम क्षुल्लक भवग्रहण रूप है और उत्कृष्ट से असंख्यात काल प्रमाण है इतने काल तक औदारिक शरीरी को अविग्रह में आदि के दो समयों में जीव कार्मण शरीर वाला होता है इसलिये जघन्य समय को दो समय हीन कहा गया है । उत्कृष्ट में असंख्यात काल में असंख्यात उत्सर्पिणी और असंख्यात अवसर्पिणी काल समाप्त हो जाता है ये उत्सर्पिणी और अवसर्पिणी काल अंगुल के असंख्यातकाल में हो जाते हैं। 'वेउब्धिय सरीरी जहन्नेणं एक्कं समयं उक्कोसेणं तेत्तीसं सागरोवमोई अंतो हुत्तममहियाई' छ ?-ओरालिय सरीरीणं भंते ! कालओ केवच्चिरं होई' है मगवन् ! यौहाરિક શરીરવાળા જીવ દારિક શરીર પણાથી કેટલા કાળ પર્યન્ત રહે છે ? અર્થાત્ ઔદારિક શરીર વાળા જીવની કાયસ્થિતિને કાળ કેટલે કહેલ છે ? मा प्रश्नन। उत्तरमा प्रभुश्री ४ छ -'जहण्णेणं खुड्डागं भवग्गहणं दुसमऊणं उक्कोसेणं असंखेज कालं जाव अंगुलस्स असंखेज्जहभाग' गौतम ! मोहाરિક શરીર વાળાની કાયસ્થિતિને કાળ જઘન્યથી બે સમય કમ મુલ્લક ભવગ્રહણ રૂપ છે. અને ઉત્કૃષ્ટથી અસંખ્યાતકાળ પ્રમાણે છે અટિલા કાળપર્યત ઔદારિક શરીર વાળાને અવિગ્રહથી ઉત્પન્ન થવાને સંભવિત થાય છે. અવિઝહમાં આદિના બે સમમાં જીવ કાર્મણ શરીરવાળો હોય છે. તેથી જઘન્ય સમયને બે સમયહીન કહેવામાં આવેલ છે. ઉત્કૃષ્ટમાં અસંખ્યાતકાળમાં અસંખ્યાત ઉત્સર્પિણ અને અસંખ્યાત અવસર્પિણી કાળ સમાપ્ત થઈ જાય છે. એ ઉત્સર્પિણ અને અવસર્પિણી કાળ આગળના અસંખ્યાતમાં ભાગમાં २८क्षा प्रदेश हाय छे. मटका असभ्यातामा थप नय छ. 'वेउब्वियसरीरी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy