SearchBrowseAboutContactDonate
Page Preview
Page 1484
Loading...
Download File
Download File
Page Text
________________ १४६० जीवाभिगमसूत्र नाणी वि एवं श्रुतज्ञानिनोऽपि-आभिनिवोधिक श्रुतज्ञानयोः परस्पराऽविनाभूतत्वात्, 'जत्थ आभिणिवोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिवोहियनाणं, दो वि एयाई अण्णोण्ण मणुगयाई' यत्राऽऽभिनियोधिकज्ञानं तत्र-श्रुतज्ञानं यत्र-श्रुतज्ञानं तत्राऽऽभिनिवोधिकज्ञानं द्वे अपि एते अन्योऽन्यमनुगते इति वचनात् द्वयोः साम्यम् । 'ओहिनाणी णं भंते !० अवधिज्ञानी खल भदन्त ! कालतः कियचिरम् ? भगवानाह-गौतम ! 'जहन्नेणं एक समयं .उकोसेणं छाबहिं सागरोवमाइं साइरेगाई जघन्येन न्यूनान्न्यूनवयक समयम् एकसमयता च मरणतः प्रतिपातेन मिथ्यात्वाऽवगमनतो वा विभङ्गज्ञानभावतः प्रतिपत्तव्या, उत्कर्षेण षट्षष्टिः सागरोपमाणि सातिरेकाणि, तान्याभिप्रकार से श्रुतज्ञानी की भी कायस्थिति का काल इतना ही होता है क्योंकि ये दोनों ज्ञान परस्पर में अविनाभूत हैं उक्तंच 'जत्थ अभिणिबोहियणाणं तत्थ सुयनाणं जत्थ सुयनाणं, तत्थ आभिणियोहियनाणं, दो वि एयाई अण्णोण्ण मणुगयाई 'ओहिनाणी णं भंते " हे भदन्त ! अवधिज्ञानी अवधिज्ञानीरूप कितने काल तक रहता है ? इसके उत्तर में प्रभु कहते हैं-'जहन्ने] एग समयं उक्कोसेणं छावडिं सागरोवमाइं साइरेगोई' हे गौतम ! अवधिज्ञानी अवधिज्ञानी रूप से कम से कम एक समय तक रहता है और अधिक से अधिक कुछ अधिक ६६ सागरोपम तक रहता है जघन्य एक समय के बाद नियमतः मरण को लेकर उसका प्रतिपात हो जाता है और मिथ्यात्व की प्राप्ति से उसे विभंगज्ञान का सद्भाव आ जाता है.। तथा उत्कृष्ट जो ६६ सागरोपम कहा गया है वह કાળ કહેવામાં આવેલ છે. તે વિજય વિગેરે વિમાનમાં બે વાર ગમન કરવાથી કહેવામાં આવેલ છે. એ જ પ્રમાણે શ્રુતજ્ઞાનીની કાયસ્થિતિને કાળ પણ એટલે જ હોય છે. કેમ કે આ બને જ્ઞાને પરસ્પર એક સરખા જ છે. કહ્યું પણ છે કે 'जत्थ आभिणिबोहिय णाणं तत्थ सुयणाणं जत्थ सुयणाणं, तत्थ अभिबोहियणाणं, दो वि एयाइं अण्णोण्णमणुगयाई' ओहिणाणी ण भंते ! 8 लगवन् अवधिज्ञानी अवधिज्ञानी पाथी रक्षा ४ पर्य-त छ ? या प्रश्न उत्तरमा प्रभुश्री ४१ छ है जहण्णे णं एगं समयं उकोसेणं छावढि सागरोवमाइं साइरेगाई गौतम ! अवधिज्ञानी અવધિજ્ઞાનીપણાથી ઓછામાં ઓછા એક સમયપર્યન્ત રહે છે. અને વધારેમાં વધારે કંઈક વધારે ૬૬ છાસઠ સાગરોપમ પર્યન્ત રહે છે. જઘન્ય એક સમય પછી નિયમતઃ મરણને લઈને તેને પ્રતિપાત થઈ જાય છે. અને મિથ્યાત્વની પ્રાપ્તિથી તેને વિર્ભાગજ્ઞાનને સદ્ભાવ આવી જાય છે. તથા ઉત્કૃષ્ટથી ૬૬
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy