SearchBrowseAboutContactDonate
Page Preview
Page 1482
Loading...
Download File
Download File
Page Text
________________ १४५८ जीवाभिगमसूत्रे द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाः अनिन्द्रियाः। संचिट्ठणान्तरे यथाऽधस्ताम् । अल्पवहुत्वम्० सर्वस्तोकाः पञ्चन्द्रियाः चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेपाधिकाः एकेन्द्रिया अनन्तगुणाः अनिन्द्रिया अनन्तगुणाः अथवा-पविधाः सर्वजीवाः प्रज्ञप्ताः तद्यथा-औदारिकशरीरिणो-वैक्रियशरीरिण-आहारकशरीरिणः-तैजसशरीरिणः कार्मणशरीरिणोऽशरीरिणः । औदारिकशरीरी खलु भदन्त ! कालतः कियच्चिरं भवति ? जघन्येन क्षुल्लकभवग्रहणं द्वि समयोनमुत्कर्पणाऽसंख्येयं कालं यावदगुलस्याऽसंख्येयभागम्, वैक्रियशरीरी जघन्येनैकं समयम् उत्कर्पण त्रयस्त्रिंशत्सागरोपमाणिअन्तर्मुहूर्ताभ्यधिकानि आहारकशरीरी जघन्येनान्तर्मुहूर्तम्-उत्कर्षणान्तर्युहूर्तम् । तैजसशरीरी द्विविधा-अनादिकोवाऽपर्यवसितः १ अनादिकोवा सपर्यवसितः २, एवं कार्मणशरीर्यपि अशरीरी सादिकोऽपर्यवसितः । अन्तरमौदारिकशरीरस्य जघन्येनैकं समयम् उत्कर्पण त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहर्ताऽभ्यधिकानि, वैक्रियशरीरस्य जघन्येनान्तर्मुहूर्तम्-उत्कणाऽनन्तं कालं वनस्पतिकालः, आहारकशरीरस्य जघन्येनान्तर्मुहूर्तम् उत्कर्षणानन्तं कालं यावदपार्धं पुद्गलपरावते देशोनम् तैजसशरीरस्य कार्मणशरीरस्य च द्वयोरपि नास्त्यन्तरम् । अल्पबहुत्वम् सर्वस्तोका आहारक शरीरिणः वैक्रियशरीरिणोऽसंख्येयगुणा औदारिकशरीरिणोऽनन्तगुणा तैजस कामण शरीरिणौ द्वावपि तुल्यौ अनन्तगुणौ । त एते पडूविधाः सर्वजीवाः प्रज्ञप्ताः ॥१४९॥ टीका-'तत्थ जे ते एवमासु छबिहा सत्यजीवा पन्नता-ते एवमासु' तत्र जीवानां भेदप्रस्तावे, ये ते एवमुक्तवन्तः पडूविधाः सर्वजीवा स्त एवमुक्तवन्तः स्तेषामेवं आशयः 'तं जहा-आभिणिवोहियनाणी-सुयनाणी-ओहिनाणी-मणपज्जवनाणी-केवलनाणी-अण्णाणी' तद्यथा-आभिनिवोधिकज्ञानी १ श्रुतज्ञानीर 'तत्थणं जे ते एवमाहंसु छविहा सव्धजीवा पन्नत्ता'-इत्यादि। टीकार्थ-गौतम ने प्रभु से जब ऐसा पूछा कि हे भदन्त ! समस्त जीव-संसारी जीव और असंसादी जीव-कितने प्रकार के हैं ? तव प्रभु ने कहा हे गौतम ! समस्त जीव कोइ अपेक्षा से छह प्रकार के हैं 'त जहा-जैसे 'आभिणियोहियनाणी सुयनाणी, ओहि 'तत्य ण जे ते एवमासु छव्विहा सव्वजीवा पण्णत्ता' त्याहि. ટીકાર્ય–ગૌતમ સ્વામીએ પ્રભુશ્રીને જ્યારે એવું પૂછયું કે હે ભગવન ! સઘળા જી-સંસારી છે અને અસંસારી જીવ કેટલા પ્રકારના કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રીએ કહ્યું કે હે ગૌતમ! કેઈ અપેક્ષાથી સઘળા જીવે છે प्रारना ४३वामा मावेस छ. 'तं जहा ते मा प्रमाणु छ, 'आभिणिवोहिय
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy