SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ - नोवाभिगमसूत्र अड्राईजे कोसे बाहल्लेणं पन्नत्ता सव्ववइरामया अच्छा जाव पडिरूवा ॥ तेसि णं पगंठगाणं उप्पिं पत्तेयं पत्तेयं पासायडिंसगा एकतीसं जोयणाई कोसं च उडूं उच्चत्तेणं पन्नरस जोयणाई अड्डाइज्जे य कोसे आयामदिक्खंभेणं सेसं तं चेव जाव समुग्गया, णवरं बहुवयणं भणियव्वं । विजयाए णं रायहाणीए एगमेगे दारे अटुसयं चकज्झयाणं जाव अटूसयं सेयाणं चउविसाणाणं णागवरकेऊणं, एवामेव सपुत्वावरेण विजयाए रायहाणीए एगमेगे दारे आसीतं आसीतं केउसहस्सं भवतीति मक्खायं ॥ विजयाएणं रायहाणीए एगमेगे (तेसि णं दाराणं पुरओ) सत्तरस भोमा पन्नत्ता, तेसि णं भोमाणं (भूमिभागा) उल्लोया (य) पउमलया भत्तिचित्ता ॥ तेसि णं भोमाणं बहुमझदेसभाए जे ते नवमनवमा भोमा तेसि णं भोमाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पन्नत्ता, सीहासणवण्णओ जाव दामा जहा हेट्रा, एत्थ णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भदासणा पन्नत्ता। तेसि णं दाराणं उत्तिमं (उवरिमा) गारा सोलसविहेहिं रयणेहि उवसोभिया तं चेव जाव छत्ताइच्छत्ता, एवामेव पुत्वावरेण विजयाए रायहाणीए पंचदारसया भवंतीति मक्खाया ॥सू० ५९॥ छाया-कुत्र खलु भदन्त ! विजयस्य देवस्य विजया नाम्नी राजधानी प्रज्ञप्ता, विजयस्य खलु द्वारस्य पौरस्त्येन तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिबज्य अन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादशयोजनसहस्राणि अवगाह्य अत्र खल्लु विजयस्य देवस्य विजया नाम्नी राजधानी प्रज्ञप्ता, द्वादशयोजनसहस्राणि आयामविष्कम्भेण सप्तत्रिंशदू योजनसहस्राणि नव च अष्टचत्वारिंशद् योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्ता, । सा खलु एकेन प्राकारेण सर्वतः समन्तात् संपरिक्षिप्ता ॥ स खलु प्राकारः सप्तत्रिंशद् योजनानि अर्द्धयोजनं चोर्ध्वमुच्चत्वेन, मूले अर्धत्रयोदशयोजनानि विष्कम्भेण, मध्येऽत्र सक्रोशानि पडूयोजनानि विष्कम्भेण उपरि त्रीणि सार्धक्रोशानि योजनानि विष्कम्भेण मूले विस्तीर्णों
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy