SearchBrowseAboutContactDonate
Page Preview
Page 1472
Loading...
Download File
Download File
Page Text
________________ १४४८ जीवामिगमसूत्र अणंतगुणा' संयताऽपेक्षया त्रितय प्रतिपेधवर्तिनः सिद्धा अनन्त गुणाधिका भवन्ति सिद्धानामनन्तत्वात् 'असंजया अनंतगुणा' असंयता अनन्तगुणाः पूर्वाऽपेक्षया सिद्धेभ्यो वनस्पतीनामानन्त्यात् । उपसंहारमाह-'से त्तं चउन्विहा सव्व जीवा प्रश्नत्ता' इत्थं त एते वर्णिताश्चतुर्विधाः सर्वजीवाः इति ॥सू० १४७॥ - पञ्चविधान सम्प्रति जीवानाहमूलम्-तस्य पं जे ते एवमासु पंचविहा सव्वजीवा ते एव माहंतु तं जहा कोहकसाई माणकलाई मायाकसाई लोभकसाई अकसाई । कोहकसाई माणकसाई मायाकसाईणं जहन्नेणं अंतो मुहुत्तं उकोसेणं अंतो मुहुत्तं लोभकसाइस्स जहन्नेणं एवं समयं उक्कोसेणं अंतो मुहत्तं अकसाई दुविहे जहा हेदा । कोहकसाई माणकसाई मायाकलाईणं अंतरं जहन्नेणं अंतो मुहत्तं उक्कोसेण अंतो मुहुत्तं अकसाई तहा जहा हेटा अप्पाबहु०अकसाईणो सम्वत्थोवा माणकसई तहा अणंतगुणा कोहे मायालोहे विसेसाहिया मुणेयब्या अहवा पंचविहा सत्रजीवा पन्नत्ता तं जहा ग्इया तिरिक्खजोणिया संयत जीव असंख्यागुणे अधिक हैं क्योंकि असंख्यात तिर्यञ्चों को देश विरति का सद्भाव हो सकता है। तथा जो त्रितय प्रतिषेधवर्ती जीव हैं वे सिद्धों को अनन्तगुणा कहा गया होने से अनन्तगुणें हैं। इनकी अपेक्षा असंयत जीव अनन्तगुणें हैं क्योंकि सिद्धों की अपेक्षा वनस्पतिकायिक जीव अनन्त होते हैं । 'सेत्तं चउचिहा सव्व जीवा पन्नत्ता' इस प्रकार का यह स्पष्टीकरण चार प्रकार की जीवों की मान्यता के सम्बन्ध में किया गया है। ॥१४७॥ અસંખ્યાતગણું વધારે છે. કેમકે અસંખ્યાત તિર્યંને દેશ વિરતિ ને સદ્. ભાવ થઈ જાય છે. તથા જે ત્રણ પ્રકારના પ્રતિષેધવાળા જીવ છે, એવા સિદ્ધોને અનંતગણું કહેવામાં આવેલ હોવાથી. અનંતગણુ છે. તેના કરતાં અસયજીવ અનંત ગણુ છે. કેમકે -સિદ્ધોના કરતાં વનસ્પતિકાયિક જીવ અનંત हाय छे. 'सेत्तं चउव्यिहा सबजीवा पण्णत्ता' मा प्रमाणेनु म। स्पष्टी३२९ ચાર પ્રકારના જીવની માન્યતાના સંબંધમાં કરવામાં આવેલ છે. ૧૪છા
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy