SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२८ जीवाभिगमसूत्रे दयो भोगास्तान् भुजमाणे' शुञ्जानः 'विहरइ' विहरति-आस्ते से तेणदेण गोयमा ! एवं वुच्चई' तत्तेनार्थेन गौतम ! एवमुच्यते "विजएं दारे विजय दारे विजयद्वारं विजयद्वारम्, तत् एतेन कारणेन कथयामि विजयद्वारं विजयद्वारमिति, विजयाभिधान देव स्वामिकत्वाद्विजयमिति भावः। 'अदुत्तरं चणं गोयमा!" अथोत्तरं च खलु गौतम ! 'विजयस्स णं दारस्स' विजयस्य खलु द्वारस्य 'सासए णामधेज्जे पण्णत्ते' शाश्वतं नामधेयं प्रज्ञप्तम्, 'जण्ण कयाइ नत्थि' यद् कदाचिनास्ति, 'ण कयाइ ण भविस्सइ' यन्न कदापि न भविष्यति जाव यावत् न कदापि नाभूत् अपि तु भवत्येव भविष्यत्येव अभूदेव, अतएव 'अवढिए णिचे विजए दारे' अवस्थितं नित्यं विजय द्वारमिति ।। सू०५८।। मूलम् -कहि णं भंते ! विजयस्त देवस्स विजया णाम रायहाणी पन्नत्ता ? गोयमा ! विजयस्ल णं दारस्य पुरथिमेणं ठाठवाठ से दिव्यशब्दादिक भोगों को भोगतो हुआ अपने समय को वह विजयदेव शान्ति के साथ व्यापित करता रहता है । 'से तेणटेणं गोयमा ! एवं वुच्चइ विजए दारे विजए दारे' इस कारण हे गौतम ! विजयद्वार का नाम विजयद्धार हुआ है 'अदुत्तरं च णं गोयमा ! विजयस्सणं दारस्स सालए णामधेज्जे' अथवा-विजयकार का विजयद्वार ऐसा नाम हे गौतम शाश्वत ही है उसमें कोई निमित्त नहीं है क्यों कि 'जण्ण कयाइ णस्थि ण कयाइ ण भविस्सति जाव अवड़िए णिच्चे विजए दारे' ऐसा तो है नहीं है कि विजयद्वार ऐसा इस का नाम पहिले नहीं था वर्तमान में नहीं है और भविष्यत् में भी ऐसा इसका नाम नहीं रहेगा किन्तु इसका ऐसा नाम त्रिकालवस्थायी है । अतः ऐसा ही नाम इसका मैने कहा है ॥सू०५८।। એ વિજય દેવ દિવ્ય શબ્દાદિક ભેગોને ભોગવતા થકા પિતાના સમયને શાંતી पूर्व पातायता २९ छे. 'से तेणटेणं गोयमा! एवं वुच्चइ विजए णं दारे विजए दारे' मा ४२Yथी गौतम ! वियानु नाम विन्यद्वार से प्रभाए थये। छे. 'अदुत्तरं च णं गोयमा ! विजयस्स णं दारस्स सासए णामधेज्जे' अथवा तो 3 ગૌતમ ! વિજય દ્વારનું વિજયદ્વાર એ પ્રમાણેનું નામ છે તે શાશ્વત જ છે. तमा ४ निमित्त नथी भो 'जण्ण कयाइ णत्थि ण कयाइ ण भविस्सइ जाव अवड्ढिए णिच्चे विजए दारे' गे तो छ २१ नहीं है वियद्वार से नाम पडदा ન હતું વર્તમાનમાં નથી અને ભવિષ્યમાં એ નામ રહેશે નહીં પરંતું તેનું એ નામ ત્રણે કાળમાં નિત્ય રહેવાવાળું છે. તેથી તેનું એ પ્રમાણેનું નામ મેં કહેલ છે. સૂ, ૫૮ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy