SearchBrowseAboutContactDonate
Page Preview
Page 1445
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.१० सू.१४६ जीवानां चातुर्विध्यनिरूपणम् १४२३ द्वि-त्रिचतुरसंज्ञिपञ्चन्द्रियाणां वाग्योगित्वात् । 'अजोगी अणंतगुणा' तेभ्योऽयोगिनोऽनन्तगुणाः सिद्धानामनन्तत्वात् । 'कायजोगी अणंतगुणा' तेभ्यः काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात्, इति सू० १४६॥ प्रकारान्तरेण चातुर्विध्यम् मूलम्-अहवा चउठिवहा सव्वजीवा पन्नत्ता तं जहा इस्थिवेयगा पुरिलवेयगा नपुंसगबेयगा अवेयगा इस्थिवेयगाण अंते ! इत्थियएत्ति कालओ केवच्चिर होइ ? गोयमा (एगेण आएसेण०) पलियसयं दसुत्तरं अट्ठारस चोइस पलितपुहृत्तं समओ जहण्णो पुरिसवेदस्स जहन्नेणं अतोमुहत्तं उकोसेणं सागरोवमपुहुत्तं साइरेग नपुंसगवेयस्स जहन्ने] एकं समय उकोसेणं अणतं कालं वणस्सइ कालो अवेयए दुविहे पन्नत्ते साईए वा अपजवलिए साईए वा सपज्जवसिए से जहन्नेणं एक्कं समयं उक्कोसेणं अतोमुहत्त। इथिवेयस्त अंतरं जहन्नेणं अंतोमुत्त उक्कोसेणं वणस्सइ कालो पुरिसवेयस्ल जहन्नेणं एक्कं समयं उकोसेणं वण स्सइ कालो। नपुंसगवेयस्स जहन्नेणं अंतोमुहुत्तं उकोवचनयोगी इनकी अपेक्षा असंख्यातगुणें अधिक हैं क्योंकि द्वीन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, और असंज्ञी पञ्चेन्द्रिय ये सब वचनयोगी होते हैं 'अजीगी अणतगुणा' इनकी अपेक्षा अयोगी अनन्तगुणें हैं। क्योंकि सिद्ध अनन्तगुणें हैं। 'कायजोगी अणंतगुणा' इनकी अपेक्षा काययोगी अनन्तगुणें हैं । क्योंकि वनस्पतिकायिक सिद्धों से भी अनन्तगुणें हैं ॥१४५॥ 'वइजोगी असंखेज्जगुणा' पयन योगी तभना ४२di AAVयातग धार छ કેમકેન્દ્રીન્દ્રિય તેઈન્દ્રિય ચીઈદ્રિય અને અસંજ્ઞી પંચેન્દ્રિય આ બધા વચન योगा डोय छे. 'अजोगी अणंतगुणा' तेना ४२di अयोगी मनतम होय छे. म सिद्धो मानता होय छे. कायजोगी अणंत गुणा' तेना ४२di जयરોગી અનંતગણું છે. કેમકે–વનસ્પતિ કાયિક સિદ્ધોથી પણ અનંતગણ होय छे. ॥ सू. १४५ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy